Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 4, 5.0 asāv etat te ye ca tvām atrānv iti piṇḍān yathāvanejitaṃ nidhāya //
ŚāṅkhŚS, 4, 11, 8.4 anu no mārṣṭu tanvo yad viliṣṭam /
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 5, 10, 10.2 vi nākam akhyat savitā damūnā anu dyāvā pṛthivīṣu praṇīte /
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 15, 7, 8.0 ātmānaṃ vā anū garbhaḥ //
ŚāṅkhŚS, 16, 7, 4.1 prājāpatyasya vapayā caritvā tad anv anyā vapā juhuyur iti haika āhuḥ /
ŚāṅkhŚS, 16, 7, 4.2 prajāpatiṃ vā anvanyā devatās tad enā yathāyathaṃ prīṇātīti //