Occurrences

Baudhāyanadharmasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Amarakośa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
Pāraskaragṛhyasūtra
PārGS, 2, 15, 2.0 pāyasamaindraṃ śrapayitvāpūpāṃś cāpūpaiḥ stīrtvājyabhāgāv iṣṭvājyāhutīr juhotīndrāyendrāṇyā ajāyaikapade 'hirbudhnyāya prauṣṭhapadābhyaśceti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 18.1 uto no 'hirbudhnya iti sabhāvasathyayor juhoti //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 25.0 ahirbudhnyāya proṣṭhapadābhyaḥ //
Ṛgveda
ṚV, 2, 31, 6.1 uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta /
Mahābhārata
MBh, 1, 60, 2.2 ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ //
MBh, 1, 114, 57.2 ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ //
MBh, 5, 112, 4.1 ajaikapādahirbudhnyai rakṣyate dhanadena ca /
MBh, 12, 201, 18.2 ajaikapād ahirbudhnyo virūpākṣo 'tha raivataḥ //
Amarakośa
AKośa, 1, 41.2 ahirbudhnyo 'ṣṭamūrtiś ca gajāriś ca mahānaṭaḥ //
Harivaṃśa
HV, 3, 42.1 ajaikapād ahirbudhnyas tvaṣṭā rudraś ca vīryavān /
Liṅgapurāṇa
LiPur, 1, 63, 20.2 ajaikapād ahirbudhnyo virūpākṣaḥ sabhairavaḥ //
LiPur, 1, 65, 125.1 ahirbudhnyo nirṛtiś ca cekitāno halī tathā /
Matsyapurāṇa
MPur, 5, 29.1 ajaikapādahirbudhnyo virūpākṣo'tha raivataḥ /
MPur, 51, 23.1 nirdeśyo hyahirbudhnyo bahirante tu dakṣiṇau /
MPur, 171, 39.2 ahirbudhnyaśca bhagavānkapālī cāpi piṅgalaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 121.1 ajaikapād ahirbudhnyas tvaṣṭā rudraś ca buddhimān /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 3.1 rudrājāhirbudhnyāḥ pūṣā dakhāntakāgnidhātāraḥ /
Garuḍapurāṇa
GarPur, 1, 6, 37.1 ajaikapādahirbudhnyastvaṣṭā rudraśca vīryavān /
GarPur, 1, 59, 9.1 ājaṃ bhādrapadā pūrvā ahirbudhnyastathottarā /