Occurrences

Jaiminīyabrāhmaṇa
Pāraskaragṛhyasūtra
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu

Jaiminīyabrāhmaṇa
JB, 1, 6, 1.0 atho haitau śyāmaśabalāv eva yad ahorātre //
JB, 1, 6, 2.0 ahar vai śabalo rātriḥ śyāmaḥ //
JB, 1, 6, 4.0 atha ya udite juhvaty ahar eva te śabalaṃ praviśanti //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
Mahābhārata
MBh, 1, 31, 7.1 nīlānīlau tathā nāgau kalmāṣaśabalau tathā /
Liṅgapurāṇa
LiPur, 1, 7, 24.2 piśaṅgaścāpiśaṅgābhaḥ śabalo varṇakas tathā //
LiPur, 1, 63, 8.2 śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ //
Matsyapurāṇa
MPur, 5, 9.1 śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ /
Garuḍapurāṇa
GarPur, 1, 54, 1.3 medhāmedhātithirbhavyaḥ śabalaḥ putra eva ca //
GarPur, 1, 56, 18.1 śabalātpuṣkareśācca mahāvīraśca dhātakiḥ /
Rājanighaṇṭu
RājNigh, Pipp., 44.1 analo dāruṇo vahniḥ pāvakaḥ śabalas tathā /