Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10524
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ / (1.1) Par.?
ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ // (1.2) Par.?
bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ / (2.1) Par.?
pīyati tvo anu tvo gṛṇāti vandārus te tanvaṃ vande agne // (2.2) Par.?
ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan / (3.1) Par.?
rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ // (3.2) Par.?
yo no agne ararivāṁ aghāyur arātīvā marcayati dvayena / (4.1) Par.?
mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ // (4.2) Par.?
uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena / (5.1) Par.?
ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ // (5.2) Par.?
Duration=0.029036998748779 secs.