Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10734
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aheᄆamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ / (1.1) Par.?
a
indecl.
∞ hīḍ
Pre. ind., n.s.m.
upa
indecl.

2. sg., Pre. imp.
root
yajña.
ac.s.m.
tvad
d.s.a.

3. pl., Pre. ind.
root
indu
n.p.m.
su.
PPP, n.p.m.
gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām // (1.2) Par.?
go
n.p.m.
na
indecl.
vajrin
v.s.m.
sva
ac.s.n.
oka
ac.s.n.
acchā
indecl.
∞ indra
v.s.m.
∞ ā
indecl.
gam
2. sg., Aor. imp.
root
prathama
n.s.m.
yajñiya.
g.p.m.
yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim / (2.1) Par.?
tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ // (2.2) Par.?
eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe sam akāri somaḥ / (3.1) Par.?
etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam // (3.2) Par.?
sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya / (4.1) Par.?
etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva // (4.2) Par.?
hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti / (5.1) Par.?
śatakrato mādayasvā suteṣu prāsmāṁ ava pṛtanāsu pra vikṣu // (5.2) Par.?
Duration=0.018683195114136 secs.