Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14432
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
enā vo agniṃ namasorjo napātam āhuve / (1.1) Par.?
priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam // (1.2) Par.?
tvam agne gṛhapatis tvaṃ hotā no adhvare / (2.1) Par.?
tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam // (2.2) Par.?
devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam / (3.1) Par.?
ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate / (3.2) Par.?
agne vājasya gomatā īśānaḥ sahaso yaho / (3.3) Par.?
asme dhehi jātavedo mahi śravaḥ // (3.4) Par.?
sa idhāno vasuḥ kavir agnir īḍenyo girā / (4.1) Par.?
revad asmabhyaṃ purvaṇīka dīdihi // (4.2) Par.?
kṣapo rājann uta tmanāgne vastor utoṣasaḥ / (5.1) Par.?
sa tigmajambha rakṣaso daha prati // (5.2) Par.?
agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam / (6.1) Par.?
ṛdhyāmā tā ohaiḥ / (6.2) Par.?
adhā hy agne krator bhadrasya / (6.3) Par.?
dakṣasya sādhoḥ / (6.4) Par.?
rathīr ṛtasya bṛhato babhūtha / (6.5) Par.?
ābhiṣ ṭe adya gīrbhir gṛṇantaḥ / (6.6) Par.?
agne dāśema / (6.7) Par.?
pra te divo na stanayanti śuṣmaiḥ / (6.8) Par.?
agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam / (6.9) Par.?
ya ūrdhvayā svadhvaraḥ / (6.10) Par.?
devācyā kṛpā / (6.11) Par.?
ghṛtasya vibhrāṣṭim anu śukraśociṣaḥ / (6.12) Par.?
ājuhvānasya sarpiṣaḥ / (6.13) Par.?
haṃsaḥ śuciṣat / (6.14) Par.?
abhi tyaṃ devaṃ savitāram / (6.15) Par.?
agne tvaṃ no antamaḥ / (6.16) Par.?
adhā hy agne / (6.17) Par.?
evā hy agne // (6.18) Par.?
Duration=0.054257869720459 secs.