Parallels for MBh, 4, 38.29.1

Text line: kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ /
Line Citation Choice Method Notes User
arjune saindhavaṃ prāpte bhāradvājena saṃvṛtāḥ / MBh, 7, 81 3 5-scale Oliver Hellwig
anyāṃśca śataśo bāṇān preṣayāmāsa pārṣate / MBh, 6, 73 3 5-scale Oliver Hellwig
dhṛtarāṣṭra uvāca / MBh, 5, 34 3 5-scale Oliver Hellwig
tam āpatantaṃ samprekṣya rākṣasaḥ sumahābalaḥ / MBh, 6, 86 3 5-scale Oliver Hellwig
tato dantisahasrāṇi rathānāṃ cāpi māriṣa / MBh, 6, 43 3 5-scale Oliver Hellwig
atibhāre niyuktaśca mayā śaineyanandanaḥ / MBh, 7, 102 3 5-scale Oliver Hellwig
śakrasakhyād dvipabalair vayasā cāpi vismitam / MBh, 7, 26 3 5-scale Oliver Hellwig
nadanto bhairavānnādāṃstrāsayantaśca bhūm imām // MBh, 6, 90 3 5-scale Oliver Hellwig
vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahiḥ // MBh, 7, 16 3 5-scale Oliver Hellwig
tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ / MBh, 7, 154 3 5-scale Oliver Hellwig
tṛtīyā strīprasūtiḥ syātkākavandhyā sakṛtprasūḥ // RRS, 22 3 5-scale Oliver Hellwig
āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ // MBh, 7, 153 2 5-scale Oliver Hellwig
śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ / MBh, 7, 133 2 5-scale Oliver Hellwig
dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha // MBh, 8, 50 2 5-scale Oliver Hellwig
evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ / MBh, 7, 85 2 5-scale Oliver Hellwig
dharme ratamanā nityaṃ naro dharmeṇa yujyate // MBh, 13, 130 1 5-scale Oliver Hellwig
jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ / MBh, 1, 2 1 5-scale Oliver Hellwig