Parallels for MBh, 6, 11.7.2

Text line: garbhasthāśca mriyante 'tra tathā jātā mriyanti ca //
Line Citation Choice Method Notes User
ūrdhvaśothamadho bastau madhye kurvanti madhyagāḥ / GarPur, 1, 162 4 5-scale Oliver Hellwig
padbhyām bhūmir diśaḥ śrotrāt tathā lokāṁ akalpayan // ṚV, 10, 90 4 5-scale Oliver Hellwig
sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam // BoCA, 3 4 5-scale Oliver Hellwig
yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ / MBh, 12, 251 3 5-scale Oliver Hellwig
mithyātiyogendriyārthakarmaṇāmabhisevanāt / Su, Utt., 61 3 5-scale Oliver Hellwig
maṅgalam ujjvalagītam jaya jayadeva hare // GītGov, 1 2 5-scale Oliver Hellwig
bāṇaiśca dṛḍhanirmuktairabhijaghnuḥ parasparam // MPur, 136 2 5-scale Oliver Hellwig
sa devaloke viharatyabhīkṣṇaṃ tataścyuto mānuṣatām upaiti / MBh, 12, 271 2 5-scale Oliver Hellwig
vikārajātaṃ vividhaṃ trīn guṇān nātivartate // AHS, Sū., 12 1 5-scale Oliver Hellwig
vrataiśca vividhaiḥ puṇyaistathā tīrthānusevanāt / MBh, 13, 82 1 5-scale Oliver Hellwig
tacca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param / MBh, 3, 185 1 5-scale Oliver Hellwig
u ū e ai kaṭitaṭe o nābhau hṛdi au nyaset // GarPur, 1, 19 1 5-scale Oliver Hellwig
vibhetsyati manāṃsyeṣām iti me nātra saṃśayaḥ // MBh, 5, 6 1 5-scale Oliver Hellwig
naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ / AHS, Sū., 2 1 5-scale Oliver Hellwig
evamādy uktavān ukto vismitena sa bhūbhṛtā / BKŚS, 27 1 5-scale Oliver Hellwig