Parallels for SBhedaV, 1.210.4

Text line: yadā śākyamunir bodhisatvo jātaḥ tadā caturṇāṃ rājñāṃ putrā jātāḥ śrāvastyām arāḍabrahmadattasya putro jātaḥ arāḍabrahmadattasyaitad abhavat mama putrasya janmani prasannaḥ prasanna iva janapadaḥ khyāti tasmād bhavatv asya prasenajit iti nāma rājagṛhe nagare mahāpadmasya rājñaḥ putro jātaḥ tasyaitad abhavat mama putrasya janmani ādityabimbenevodayatā loko 'vabhāsitaḥ bimbāyāś ca putraḥ bhavatv asya bimbisāra iti nāma kauśāṃbyāṃ śatānīkasya rājñaḥ putro jātaḥ tasyaitad abhavat mama putrasya janmani ādityenevodayatā loko 'vabhāsitaḥ bhavatv asyodayana iti nāma ujjayanyāṃ nagaryām anantanemino rājñaḥ putro jātaḥ anantanemino rājña etad abhavat mama putrasya janmani pradyoteneva loko 'vabhāsitaḥ bhavatvasya pradyota iti nāma tacca naivam api sarvaṃ tad bodhisattvānubhāvāt //
no other annotations for this line