Parallels for ŚBM, 1, 5, 3.25.2

Text line: yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
no other annotations for this line