Parallels for ŚBM, 3, 2, 1.31.2

Text line: kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
no other annotations for this line