Parallels for SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2.1.0

Text line: ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
no other annotations for this line