Parallels for Su, Śār., 10.51.1

Text line: atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
no other annotations for this line