Parallels for UḍḍT, 15.9.1

Text line: evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
no other annotations for this line