Parallels for HYP, Dvitīya upadeśaḥ.46.2

Text line: adhastāt kuñcanenāśu kaṇṭhasaṃkocane kṛte //
Line Citation Choice Method Notes User
nākāśe // ViSmṛ, 70 5 5-scale Oliver Hellwig
brāhmaṇācchaṃsyā te brahmasāma ta iti / ŚBM, 4, 6, 6 5 5-scale Oliver Hellwig
tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta / ŚBM, 4, 6, 6 4 5-scale Oliver Hellwig
na dhānyagoguruhutāśanasurāṇām upari // ViSmṛ, 70 4 5-scale Oliver Hellwig
tasmād brāhmaṇā dakṣiṇata āsate / ŚBM, 4, 6, 6 4 5-scale Oliver Hellwig
kuṇḍe tvaratnimānena caturasre tathocchrite / RTar, 3 4 5-scale Oliver Hellwig
na hīnān seveta // ViSmṛ, 71 4 5-scale Oliver Hellwig
sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu / MBh, 13, 95 4 5-scale Oliver Hellwig
puṭaṃ yad dīyate tattu vārāhapuṭamucyate // RTar, 3 4 5-scale Oliver Hellwig
na saṃdhyayoḥ // ViSmṛ, 69 3 5-scale Oliver Hellwig
madhye paścimatānena syāt prāṇo brahmanāḍigaḥ / HYP, Dvitīya upadeśaḥ 3 5-scale Oliver Hellwig
yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī / HYP, Dvitīya upadeśaḥ 3 5-scale Oliver Hellwig
na pālāśe śayane // ViSmṛ, 70 3 5-scale Oliver Hellwig
tato bhṛgur agād bhūyaḥ snuṣām evam uvāca ca // GokPurS, 7 3 5-scale Oliver Hellwig
yad vai na ime śrāntā na hiṃsyuḥ / ŚBM, 4, 6, 9 2 5-scale Oliver Hellwig
āśramāścāgnisaṃskārā japahomavratāni ca / MBh, 1, 146 1 5-scale Oliver Hellwig
pañcāśad brāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane / ManuS, 8 1 5-scale Oliver Hellwig
yad brāhmaṇārthe kṛtam arthitena tenarṣiṇā tacca bhakṣyādhikāram / MBh, 12, 139 1 5-scale Oliver Hellwig
jamadagnir uvāca / MBh, 13, 95 1 5-scale Oliver Hellwig
provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā // MBh, 12, 342 1 5-scale Oliver Hellwig
samyag yuktvā yadātmānam ātmanyeva prapaśyati / MBh, 14, 19 1 5-scale Oliver Hellwig