Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 68, 9.20 gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā /
MBh, 1, 68, 9.66 tasmād gatvā tu rājānam ārādhaya śucismite /
MBh, 1, 72, 15.3 apramattotthitā nityam ārādhaya guruṃ mama //
MBh, 3, 223, 4.2 sā kṛṣṇam ārādhaya sauhṛdena premṇā ca nityaṃ pratikarmaṇā ca //
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 548.1 bharadvājam ato gatvā tvam ārādhaya sundari /
Kūrmapurāṇa
KūPur, 1, 1, 60.2 jñānenārādhayānantaṃ tato mokṣamavāpsyasi //
KūPur, 1, 11, 300.2 ārādhaya prayatnena tato bandhaṃ prahāsyasi //
Matsyapurāṇa
MPur, 26, 15.3 apramattodyatā nityamārādhaya guruṃ mama //
Viṣṇupurāṇa
ViPur, 1, 11, 42.3 na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam //
ViPur, 1, 11, 44.3 tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi //
ViPur, 1, 11, 47.3 prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata //
Śatakatraya
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 19.2 ārādhayādhokṣajapādapadmaṃ yadīcchase 'dhyāsanam uttamo yathā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 23.3 na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam //
KAM, 1, 25.3 tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi //
KAM, 1, 27.2 prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
Skandapurāṇa
SkPur, 9, 20.2 brahmāṇaṃ devi varadamārādhaya śucismite //
SkPur, 20, 7.2 ārādhaya mahādevaṃ sutārthaṃ dvijasattama //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 10.3 ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim //