Occurrences

Kauṣītakagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Nyāyabhāṣya
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 8.1 adhītya ca kāryākārye jñāsyāmi //
Mahābhārata
MBh, 4, 16, 14.2 yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param //
MBh, 7, 122, 34.2 ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ //
MBh, 12, 192, 54.2 japyasya rājaśārdūla kathaṃ jñāsyāmyahaṃ phalam //
MBh, 13, 10, 43.3 yadi jñāsyāmi vakṣyāmi ajānanna tu saṃvade //
Rāmāyaṇa
Rām, Ki, 11, 32.2 mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam //
Daśakumāracarita
DKCar, 2, 3, 150.1 śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi //
Divyāvadāna
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
Hitopadeśa
Hitop, 2, 59.2 sa āha śṛṇu kim anurakto virakto vā mayi svāmīti jñāsyāmi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 20.2 sthīyatāṃ devadeveśa yāvajjñāsyāmi te varam /
SkPur (Rkh), Revākhaṇḍa, 97, 7.2 kathaṃ jñāsyāmyahaṃ tāta revāmāhātmyamuttamam //