Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Nyāyabhāṣya
Pañcārthabhāṣya
Hitopadeśa
Rasahṛdayatantra
Rasaratnasamuccaya
Sarvadarśanasaṃgraha
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 12.22 tatkasya hetoḥ tathā hi sa evaṃ jñāsyati atra prajñāpāramitāyāṃ tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacaryāṃ caran śikṣitaḥ /
Mahābhārata
MBh, 9, 18, 19.2 adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmanaḥ //
MBh, 9, 18, 22.1 adya jñāsyati saṃgrāme mādrīputrau mahābalau /
Rāmāyaṇa
Rām, Ār, 67, 25.2 yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ //
Rām, Ār, 67, 29.2 vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasam //
Rām, Ki, 4, 13.1 sa jñāsyati mahāvīryas tava bhāryāpahāriṇam /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Daśakumāracarita
DKCar, 2, 7, 24.0 yathā na kaścidetajjñāsyati tathā yatiṣyante iti //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 6.1 ayaṃ khalu jñāsyati jānāti ajñāsīd iti trikālaviṣayeṇānekena jñānena sambadhyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 10.0 tathā loke'pi santi vaktāro hṛdayaṃ te jñāsyati //
PABh zu PāśupSūtra, 5, 25, 12.0 ātmā te jñāsyatīti //
Hitopadeśa
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Rasahṛdayatantra
RHT, 1, 28.2 adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam //
Rasaratnasamuccaya
RRS, 1, 55.2 adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 32.2 nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanamiti //
Mugdhāvabodhinī
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 4.1 ye ca tasmin sattvā upapannās tān sarvān drakṣyati karmavipākaṃ ca teṣāṃ jñāsyatīti //
SDhPS, 18, 148.1 yāvantaśca kecit trisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati //
SDhPS, 18, 149.1 iñjitamanyitaprapañcitāni jñāsyati praviciniṣyati //