Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Nāṭyaśāstra
Bhāratamañjarī
Haṃsasaṃdeśa
Caurapañcaśikā

Mahābhārata
MBh, 1, 48, 20.2 sa ghūrṇamānahṛdayo bhaginīm idam abravīt //
MBh, 7, 21, 13.2 pathā naikena gacchanti ghūrṇamānāstatastataḥ //
MBh, 7, 152, 5.2 tathaiva tāvakā rājan ghūrṇamānāstatastataḥ //
MBh, 12, 27, 7.2 ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat //
Rāmāyaṇa
Rām, Yu, 61, 39.2 na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 167.2 ghūrṇamānā madād grāmaṃ bāhyaṃ niragamat purāt //
Kumārasaṃbhava
KumSaṃ, 8, 80.1 ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam /
Nāṭyaśāstra
NāṭŚ, 4, 87.2 vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ //
Bhāratamañjarī
BhāMañj, 7, 707.2 babhau saṃdhyāsaveneva ghūrṇamānāruṇacchaviḥ //
BhāMañj, 10, 82.1 vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam /
BhāMañj, 11, 39.2 ghūrṇamānaśikhairdīpairvismayādiva vīkṣitam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 11.1 āraktānāṃ navamadhu śanair āpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam /
Caurapañcaśikā
CauP, 1, 5.1 adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm /