Occurrences

Mahābhārata
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Rasaratnākara
Rasendracūḍāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 36, 58.1 dhūmāyante vyapetāni jvalanti sahitāni ca /
MBh, 5, 62, 19.1 dhūmāyante vyapetāni jvalanti sahitāni ca /
MBh, 12, 15, 31.2 paśyāgnayaśca pratiśāmyantyabhītāḥ saṃtarjitā daṇḍabhayājjvalanti //
MBh, 12, 276, 29.2 jvalanti yaśasā loke yāni na vyāharanti ca //
Divyāvadāna
Divyāv, 2, 90.1 jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā /
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Matsyapurāṇa
MPur, 163, 46.1 vikrośanti ca gambhīrā dhūmayanti jvalanti ca /
Suśrutasaṃhitā
Su, Sū., 28, 16.1 kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ /
Rasaratnākara
RRĀ, R.kh., 10, 77.0 vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ //
Rasendracūḍāmaṇi
RCūM, 14, 203.2 kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 35.2 tena saṃpreritāḥ sarve jvalanti viśikhāḥ śikhāḥ //