Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Sū., 26, 98.1 parihāraviruddhaṃ tu varāhādīnniṣevya yat /
Mahābhārata
MBh, 3, 6, 2.1 sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te /
MBh, 3, 264, 8.1 niṣevya vāri pampāyās tarpayitvā pitṝn api /
MBh, 12, 63, 16.2 saṃtānādīni karmāṇi kṛtvā somaṃ niṣevya ca //
MBh, 12, 258, 73.1 ciram anvāsya viduṣaściraṃ śiṣṭānniṣevya ca /
MBh, 12, 279, 9.1 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ /
Saundarānanda
SaundĀ, 9, 30.1 niṣevya pānaṃ madanīyamuttamaṃ niśāvivāseṣu cirād vimādyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 24.1 bharadvājatanūjā tu niṣevya śiśiraṃ ciram /
Kumārasaṃbhava
KumSaṃ, 1, 5.1 āmekhalaṃ saṃcaratāṃ ghanānāṃ chāyām adhaḥsānugatāṃ niṣevya /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 15.2 niṣevya punar āyānti guṇavyatikare sati //
Rasaratnasamuccaya
RRS, 14, 65.2 dinamekaṃ niṣevyainaṃ tyājyānyāmaṇḍalaṃ tyajet //
Rasasaṃketakalikā
RSK, 4, 97.1 evaṃ niṣevya sūtendraṃ bhuñjīta madhuraṃ sadā /