Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Agnipurāṇa
Daśakumāracarita
Kāvyālaṃkāra
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka

Jaiminīyabrāhmaṇa
JB, 1, 204, 5.0 aupoditir ha smāha gaupālayo viśālaṃ libujayābhyadhād anuṣṭubhi nānadam akrad gaurīvitena ṣoḍaśinam atuṣṭuvan na śriyā avapadyata iti //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
Agnipurāṇa
AgniPur, 12, 41.2 yuddhaṃ prāpsyasi bāṇa tvaṃ bāṇaṃ tuṣṭaḥ śivo 'bhyadhāt //
Daśakumāracarita
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
Kāvyālaṃkāra
KāvyAl, 4, 39.2 tasyaiva kṛtinaḥ paścādabhyadhāccāraśūnyatām //
Matsyapurāṇa
MPur, 53, 45.2 trivargamabhyadhāttacca vāmanaṃ parikīrtitam //
MPur, 100, 11.1 munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 25.2 vedagarbho 'bhyadhāt sākṣādyadāha harirātmanaḥ //
BhāgPur, 3, 12, 9.2 abhyadhād bhadrayā vācā mā rodīs tat karomi te //
BhāgPur, 3, 24, 11.2 prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt //
Bhāratamañjarī
BhāMañj, 1, 126.2 bhojanaṃ diśa me tāta na tṛpto 'smītyathābhyadhāt //
BhāMañj, 1, 198.2 śaunakena tataḥ pṛṣṭo romaharṣaṇirabhyadhāt //
BhāMañj, 1, 200.1 sa śiṣyo 'bhihitastena mahābhāratamabhyadhāt /
BhāMañj, 1, 259.2 duḥṣyantavaṃśajātānāṃ bhūyādityabhyadhānmuniḥ //
BhāMañj, 1, 317.2 vṛṣaparvāṇamabhyetya sutā vṛttāntamabhyadhāt //
BhāMañj, 1, 338.1 iti daityendratanayā śrutvā bhūpālamabhyadhāt /
BhāMañj, 1, 505.2 abhyadhādayamasmīti vyāvalgallolakuṇḍalaḥ //
BhāMañj, 1, 564.2 sakṛdāhvānaphaladas tavāyamiti cābhyadhāt //
BhāMañj, 1, 832.1 tacchrutvā brāhmaṇaḥ karṇau pidhāya sahasābhyadhāt /
BhāMañj, 1, 950.1 pṛṣṭaḥ kuntīsuteneti gandharvendrastamabhyadhāt /
BhāMañj, 1, 962.2 taṃ tadaivābhyadhātso 'pi bhūbhujo 'graṃ dvijo 'rhati //
BhāMañj, 1, 1153.1 punastamabhyadhātkṣattā bhrātuḥ putraistava prabho /
BhāMañj, 1, 1383.2 cakriṇaṃ ca prahartāraṃ trāyasvetyabhyadhājjayam //
BhāMañj, 5, 62.1 yudhiṣṭhireṇa vinayātpūjitaḥ so 'bhyadhātpunaḥ /
BhāMañj, 5, 199.2 śrūyatāṃ suhṛdāṃ madhye kirīṭī māṃ yadabhyadhāt //
BhāMañj, 5, 232.2 muhūrtācca samāśvasya punarbhūpālamabhyadhāt //
BhāMañj, 5, 240.2 samājarājasiṃhānāṃ paśyansotsāhamabhyadhāt //
BhāMañj, 5, 282.2 abhyadhādbhagavāneva pramāṇaṃ saṃśaye punaḥ //
BhāMañj, 5, 401.2 iti vādinam uddarpaṃ taṃ hasanviṣṇurabhyadhāt //
BhāMañj, 5, 663.3 śakto'hamiti tenokte tadeva gururabhyadhāt //
BhāMañj, 6, 11.2 vidhāya divyanayanaṃ punaḥ kṣitipamabhyadhāt //
BhāMañj, 6, 278.2 dhīraḥ śāntanavo dṛṣṭvā dhunāno dhanurabhyadhāt //
BhāMañj, 6, 449.2 śikhaṇḍī dhutakodaṇḍaścaṇḍakopastamabhyadhāt //
BhāMañj, 7, 3.2 pṛṣṭo vaicitravīryeṇa vīrasaṃhāramabhyadhāt //
BhāMañj, 8, 33.2 sāsūyaṃ vīkṣya rādheyaṃ kauravādhipamabhyadhāt //
BhāMañj, 8, 58.2 saṃstambhya kopaṃ rādheyo drakṣyasīti tamabhyadhāt //
BhāMañj, 8, 144.1 patitaṃ vīkṣya govindaḥ sarvavyāpī tamabhyadhāt /
BhāMañj, 8, 191.1 visṛṣṭe bhujage tasminśalyo 'ṅgapatimabhyadhāt /
BhāMañj, 11, 45.2 kaṇṭharuddhasvaraḥ śvāsādasphuṭākṣaramabhyadhāt //
BhāMañj, 13, 59.2 iti bruvāṇaṃ rājānamabhyadhānmārutātmajaḥ //
BhāMañj, 13, 102.1 tamabhyadhātkṣitipatirbhagavanvipulavratāḥ /
BhāMañj, 13, 215.2 īṣadunmīlya nayane viśvarūpī tamabhyadhāt //
BhāMañj, 13, 341.2 śrutvaitannāradenoktaṃ tatheti harirabhyadhāt //
BhāMañj, 13, 806.2 ityukto bhūbhujā vipro gṛhāṇeti tamabhyadhāt //
BhāMañj, 13, 1238.1 ityukte mṛtyunā kālaḥ svayametya tamabhyadhāt /
BhāMañj, 13, 1309.2 pṛṣṭaḥ prāha hareragre rukmiṇīṃ śrīḥ purābhyadhāt //
BhāMañj, 13, 1729.2 kathānte nāradaḥ pṛṣṭaḥ prastāvocitamabhyadhāt //
BhāMañj, 13, 1760.2 papraccha vipramāhātmyaṃ sa ca pṛṣṭastamabhyadhāt //
BhāMañj, 14, 7.1 ityukte dhṛtarāṣṭreṇa kṛṣṇaḥ kṣmāpālamabhyadhāt /
BhāMañj, 14, 74.2 viṣayā viṣayasyeti janako vipramabhyadhāt //
BhāMañj, 19, 3.2 abhyadhādadbhutaṃ bhūmau saṃbhavaṃ kaiṭabhadviṣaḥ //
Kathāsaritsāgara
KSS, 1, 1, 54.2 jānāti hi jayāpyetaditi ceśvaramabhyadhāt //
KSS, 1, 2, 16.2 sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt //
KSS, 1, 7, 85.1 tenaiva saha gatvā ca suśarmanṛpam abhyadhāt /
KSS, 2, 1, 38.1 kṛtavarmā ca taddūtācchrutvā saṃdeśamabhyadhāt /
KSS, 2, 2, 81.1 iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt /
KSS, 2, 2, 178.1 so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt /
KSS, 2, 2, 183.1 ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt /
KSS, 2, 3, 37.2 tataḥ prasannā sākṣātsā devī caṇḍī tamabhyadhāt //
KSS, 2, 6, 40.2 iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt //
KSS, 3, 2, 65.1 pratidūtaḥ sa gatvā ca yathāsaṃdiṣṭam abhyadhāt /
KSS, 3, 2, 88.1 mantrabhedamayādevaṃ magadheśvaramabhyadhāt /
KSS, 3, 4, 224.2 ātmāparādhasabhayā sānutāpā ca sābhyadhāt //
KSS, 4, 1, 32.2 tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt //
KSS, 4, 1, 140.1 girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt /
KSS, 4, 2, 50.2 jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt //
KSS, 4, 2, 113.2 madanāveśavaśagā śabareśaṃ tam abhyadhāt //
KSS, 4, 2, 147.1 iti cātra na ko nāma sacamatkāram abhyadhāt /
KSS, 5, 1, 182.1 tataśca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt /
KSS, 5, 2, 19.2 iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt //
KSS, 5, 2, 61.2 punarabhyāgataprītyā taṃ sa satyavrato 'bhyadhāt //
KSS, 5, 3, 99.1 sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt /
KSS, 5, 3, 226.1 taṃ ca kṛṣṭaṃ purastyaktvā devadattaṃ tam abhyadhāt /
KSS, 6, 1, 48.1 nṛpo 'pyagalitānītatailaṃ dṛṣṭvā tam abhyadhāt /
Tantrāloka
TĀ, 4, 213.1 atra nāthaḥ samācāraṃ paṭale 'ṣṭādaśe 'bhyadhāt /
TĀ, 6, 227.1 yadvaśādbhagavān ekāśītikaṃ mantramabhyadhāt /