Occurrences

Manusmṛti
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Parāśaradharmasaṃhitā

Manusmṛti
ManuS, 5, 125.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 8.2 tathaiva kagiti ghrāto gandho 'smābhir amānuṣaḥ //
BKŚS, 16, 74.2 niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti //
Matsyapurāṇa
MPur, 48, 83.1 sadyaḥ sa ghrātamātrastu asito munisattamaḥ /
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Utt., 50, 22.2 ā tṛpter vā sevyamānaṃ nihanyād ghrātaṃ hikkāmāśu mūtraṃ tvajāvyoḥ //
Viṣṇusmṛti
ViSmṛ, 23, 38.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
Yājñavalkyasmṛti
YāSmṛ, 1, 168.2 goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ //
YāSmṛ, 1, 189.1 goghrāte 'nne tathā keśamakṣikākīṭadūṣite /
Garuḍapurāṇa
GarPur, 1, 96, 66.1 goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ /
GarPur, 1, 97, 4.2 goghrāte 'nne tathā keśamakṣikākīṭadūṣite //
Rasendracūḍāmaṇi
RCūM, 16, 51.2 nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //
Rasārṇava
RArṇ, 17, 69.1 pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /
Ānandakanda
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 6.1 śunā ghrātāvalīḍhasya nakhair vilikhitasya ca /