Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Tantrāloka
Haribhaktivilāsa

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 19.0 arcanty arkaṃ devatāḥ svarkā ā stobhati śruto yuvā sa indraḥ //
Atharvaveda (Paippalāda)
AVP, 1, 3, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaram arcanty ṛbhum /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaraṃ arcanty ṛbhum /
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
Jaiminīyabrāhmaṇa
JB, 1, 189, 12.0 arcanty arkam arkāyiṇā iti rathantarasya //
Ṛgveda
ṚV, 1, 10, 1.1 gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ /
ṚV, 1, 92, 3.1 arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ /
ṚV, 1, 132, 5.2 tasmā āyuḥ prajāvad id bādhe arcanty ojasā /
ṚV, 1, 165, 1.2 kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā //
ṚV, 1, 166, 7.2 arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā //
ṚV, 3, 12, 5.1 pra vām arcanty ukthino nīthāvido jaritāraḥ /
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 6.2 arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām //
ṚV, 5, 29, 12.1 navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ /
ṚV, 5, 30, 6.1 tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ /
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 50, 15.1 evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ /
ṚV, 7, 23, 6.1 eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ /
ṚV, 10, 1, 3.2 āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra //
ṚV, 10, 147, 3.2 arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane //
Ṛgvedakhilāni
ṚVKh, 1, 2, 1.1 śaśvan nāsatyā yuvayor mahitvaṃ gāvo arcanti sadam it purukṣū /
Mahābhārata
MBh, 1, 158, 16.2 aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ //
MBh, 2, 42, 4.1 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim /
MBh, 5, 53, 17.1 matsyāstvām adya nārcanti pāñcālāśca sakekayāḥ /
MBh, 7, 50, 43.2 śatakratur dhaneśaśca prāptam arcantyabhīrukam //
MBh, 12, 47, 17.2 yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ //
Rāmāyaṇa
Rām, Yu, 107, 30.2 abhigamya mahātmānam arcanti puruṣottamam //
Matsyapurāṇa
MPur, 131, 40.1 dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 17.2 avatāreṣu yad rūpaṃ tad arcanti divaukasaḥ //
ViPur, 5, 7, 67.1 hṛdi saṃkalpya yad rūpaṃ dhyānenārcanti yoginaḥ /
ViPur, 5, 10, 24.2 mahaiḥ sureśamarcanti vayamanye ca mānavāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 5.2 padmaṃ yad arcanty ahirājakanyāḥ saprema nānābalibhir varārthāḥ //
BhāgPur, 4, 9, 9.2 arcanti kalpakataruṃ kuṇapopabhogyam icchanti yat sparśajaṃ niraye 'pi nṝṇām //
BhāgPur, 8, 7, 22.2 taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum //
Tantrāloka
TĀ, 8, 58.1 te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam /
TĀ, 8, 135.1 gāndharveṇa sadārcanti viṣāvarte 'tha te sthitāḥ /
Haribhaktivilāsa
HBhVil, 3, 315.3 arcanti sūrayo nityaṃ japena ravimaṇḍale //