Occurrences

Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Kaṭhāraṇyaka

Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 16.0 puroḍāśena cariṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 15, 2, 2.0 puroḍāśena cariṣyatsu tūṣṇīm upaviśet //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 13.0 nācariṣyantaṃ saṃvatsaram upanayet //
Gopathabrāhmaṇa
GB, 1, 2, 5, 1.0 janamejayo ha vai pārīkṣito mṛgayāṃ cariṣyan haṃsābhyām asiṣyann upāvatastha iti //
Khādiragṛhyasūtra
KhādGS, 2, 5, 7.0 nācariṣyantaṃ saṃvatsaram //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 1.0 havirbhiś cariṣyantaḥ prativiparyanti //
KātyŚS, 6, 6, 24.0 vapayā cariṣyann upastīrya hiraṇyam avadhāya vapām avadyann āhendrāgnibhyāṃ chāgasya vapāyai medaso 'nubrūhīti //
Vaitānasūtra
VaitS, 3, 9, 5.1 prasthitaiś cariṣyann adhvaryuḥ saṃpreṣyati hotar yaja praśāstar brāhmaṇācchaṃsin potar neṣṭar agnīd iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 8.0 vayam u tvā pathaspata ity arthacaryāṃ cariṣyan //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 1.1 spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 197.0 [... au1 letterausjhjh] athaiṣa vrataṃ cariṣyann araṇyam paretya śucau bhūmyavakāśe grāmād achadir darśe 'dhyāpayati //