Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni
Lalitavistara
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
Atharvaveda (Paippalāda)
AVP, 5, 6, 1.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 6, 10.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
Atharvaveda (Śaunaka)
AVŚ, 13, 3, 16.2 yasyordhvā divaṃ tanvas tapanty arvāṅ suvarṇaiḥ paṭarair vibhāti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 21.0 tapanti piṣṭasaṃyavanīyā āpaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 39.0 anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati //
Ṛgveda
ṚV, 1, 105, 8.1 sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ /
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 6, 59, 8.1 indrāgnī tapanti māghā aryo arātayaḥ /
ṚV, 7, 34, 19.1 tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām //
ṚV, 7, 83, 5.1 indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ /
ṚV, 10, 27, 23.2 trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam //
ṚV, 10, 33, 2.1 sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 12, 4.2 trātrīṇi śaśvatāṃ sātā tapanti tebhir naḥ śarma yacchataṃ yuvānā //
Lalitavistara
LalVis, 9, 3.7 tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
Mahābhārata
MBh, 3, 46, 16.1 yathā hi kiraṇā bhānos tapantīha carācaram /
MBh, 12, 32, 10.2 tānyakāryāṇi me brahman dahanti ca tapanti ca //
Kūrmapurāṇa
KūPur, 1, 40, 20.2 ete tapanti varṣanti bhānti vānti sṛjanti ca /
KūPur, 2, 37, 3.2 yajanti vividhairyajñaistapanti ca maharṣayaḥ //
Liṅgapurāṇa
LiPur, 1, 55, 73.1 ete tapanti varṣanti bhānti vānti sṛjanti ca /
Matsyapurāṇa
MPur, 106, 12.1 tatra te dvādaśādityāstapanti rudrasaṃśritāḥ /
Suśrutasaṃhitā
Su, Ka., 4, 6.2 ye cāpyajasraṃ garjanti varṣanti ca tapanti ca //
Viṣṇupurāṇa
ViPur, 2, 11, 10.1 ṛcastapanti pūrvāhṇe madhyāhne ca yajūṃṣyatha /
Bhāgavatapurāṇa
BhāgPur, 3, 25, 23.2 tapanti vividhās tāpā naitān madgatacetasaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 65.1 atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 66.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 92.1 tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 93.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 123.1 tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 124.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 151.1 atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 152.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 60.1 tapanti dvādaśādityāḥ pralayānta ivolbaṇāḥ /