Occurrences

Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.5 gṛhān upahvayāmahe te no jānantu jānataḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.5 yeṣām adhyeti pravasanyeṣu saumanaso bahur gṛhānupahvayāmahe /
Gopathabrāhmaṇa
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.4 gṛhān upahvayāmahe te no jānantu jānataḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.8 gṛhān upahvayāmahe te no jānantu jānataḥ /
Mānavagṛhyasūtra
MānGS, 1, 14, 5.3 tenopahvayāmahe te no jānantvāgatam /
Vaitānasūtra
VaitS, 3, 2, 9.2 tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti retasaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 42.2 gṛhān upahvayāmahe te no jānantu jānataḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 3.4 gṛhān upahvayāmahe te no jānantu jānataḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 2.4 gṛhān upahvayāmahe te no jānantu jānataḥ /