Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Viṣṇupurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 97, 1.1 asmāñ juṣadhvam asavo 'dya mā naḥ purā jaraso 'savo hāsiṣṭa /
AVP, 10, 8, 1.1 ye devā divy ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 2.1 ye devā antarikṣa ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 3.1 ye devāḥ pṛthivyām ekādaśa stha te devāso havir idaṃ juṣadhvam //
Atharvaveda (Śaunaka)
AVŚ, 11, 10, 14.2 imāṃ juṣadhvam āhutim ito jayata māmutaḥ //
AVŚ, 18, 1, 51.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 13, 1.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 19.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
Ṛgveda
ṚV, 1, 139, 11.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
ṚV, 5, 55, 10.2 juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām //
ṚV, 5, 58, 3.2 ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ //
ṚV, 7, 56, 14.2 sahasriyaṃ damyam bhāgam etaṃ gṛhamedhīyam maruto juṣadhvam //
ṚV, 10, 15, 4.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
ṚV, 10, 53, 4.2 ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṃ juṣadhvam //
Viṣṇupurāṇa
ViPur, 3, 15, 28.2 dattvā juṣadhvamicchāto vācyametadaniṣṭhuram //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 19, 8.0 āghoṣiṇyaḥ pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāheti //