Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kumārasaṃbhava
Garuḍapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā

Śatapathabrāhmaṇa
ŚBM, 4, 6, 7, 21.7 sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum //
ŚBM, 4, 6, 9, 6.6 sa ha priya evānnasyānnādo bhavati ya evaṃ vidvān etasya vrataṃ śaknoti caritum //
Mahābhārata
MBh, 1, 37, 23.2 na śaknuyāma carituṃ dharmaṃ putra yathāsukham //
MBh, 1, 99, 3.20 ābhyāṃ mama niyogāt tu dharmaṃ caritum arhasi /
MBh, 1, 221, 9.3 sahaiva carituṃ bālair na śaknomi tapovane //
MBh, 3, 36, 23.2 divīva pārtha sūryeṇa na śakyā carituṃ tvayā //
MBh, 3, 112, 18.2 icchāmyahaṃ carituṃ tena sārdhaṃ yathā tapaḥ sa caratyugrakarmā //
MBh, 12, 113, 6.3 yojanānāṃ śataṃ sāgraṃ yā gaccheccarituṃ vibho //
MBh, 12, 113, 8.2 na caicchaccarituṃ gantuṃ durātmā kālamohitaḥ //
MBh, 12, 142, 2.1 tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata /
MBh, 12, 161, 12.2 kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ //
MBh, 12, 209, 1.2 niṣkalmaṣaṃ brahmacaryam icchatā carituṃ sadā /
MBh, 12, 261, 57.2 piṇḍamātraṃ vyapāśritya carituṃ sarvatodiśam /
MBh, 12, 262, 17.2 aśaknuvadbhiścarituṃ kiṃcid dharmeṣu sūcitam //
Rāmāyaṇa
Rām, Ay, 18, 19.1 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi /
Rām, Ay, 98, 57.1 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi /
Rām, Ār, 45, 39.1 ayomukhānāṃ śūlānām agre caritum icchasi /
Divyāvadāna
Divyāv, 9, 27.0 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi pratigṛhṇātu iti //
Divyāv, 12, 79.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti //
Divyāv, 13, 319.1 yo yuṣmākamutsahate bhagavatā sārdhaṃ bhargeṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 20, 51.1 ka utsahata īdṛśānāṃ sattvānāmarthāya bodhisattvacaryāṃ carituṃ yannvahaṃ svake kārye pratipadyeyam //
Kumārasaṃbhava
KumSaṃ, 5, 18.2 tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame //
Garuḍapurāṇa
GarPur, 1, 70, 1.3 asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥsthalena //
Kathāsaritsāgara
KSS, 5, 3, 31.1 prātaḥ punaśca tatraiva gantāsmi carituṃ sukham /
KSS, 5, 3, 36.2 kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 49.1 tapaś caritum icchāmi upadeśaṃ kuru prabho /
Kokilasaṃdeśa
KokSam, 2, 37.2 jīvaṃ jīvaṃ visṛja carituṃ candrike candrikāyām itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 46.3, 5.0 mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma //