Occurrences

Gobhilagṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Āpastambadharmasūtra
Mahābhārata
Kāmasūtra
Vaikhānasadharmasūtra
Kaṭhāraṇyaka

Gobhilagṛhyasūtra
GobhGS, 4, 10, 9.0 yato devīr ity apaḥ prekṣeta //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 18.0 na muṣitāṃ prekṣeta //
Mānavagṛhyasūtra
MānGS, 1, 1, 8.1 na muṣitāṃ striyaṃ prekṣeta //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 3.0 na prekṣeta nagnāṃ striyam //
Mahābhārata
MBh, 7, 161, 42.2 kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam //
Kāmasūtra
KāSū, 3, 2, 16.7 nāyakaṃ ca vihasantī kadācit kaṭākṣaiḥ prekṣeta /
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 124.0 yad vā idam manuṣyāṇāṃ cakṣuṣā prekṣeta pradahec cakṣur andhāḥ prajā jāyeran //