Occurrences

Aṣṭasāhasrikā
Matsyapurāṇa
Meghadūta

Aṣṭasāhasrikā
ASāh, 3, 27.2 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.5 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.8 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.11 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.14 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.20 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.26 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.33 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
Matsyapurāṇa
MPur, 72, 15.2 prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama //
Meghadūta
Megh, Pūrvameghaḥ, 8.1 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ /
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //