Occurrences

Atharvaveda (Śaunaka)
Vaitānasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 18, 2.1 na ghraṃs tatāpa na himo jaghāna pra nabhatāṃ pṛthivī jīradānuḥ /
Vaitānasūtra
VaitS, 1, 4, 8.1 na ghraṃs tatāpa saṃ varcasā devānāṃ patnīḥ sugārhapatya iti patnīsaṃyājān //
Ṛgveda
ṚV, 10, 34, 11.1 striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim /
Mahābhārata
MBh, 1, 165, 44.2 tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca /
MBh, 3, 104, 9.1 sa putrakāmo nṛpatis tatāpa sumahat tapaḥ /
MBh, 3, 290, 9.1 yogāt kṛtvā dvidhātmānam ājagāma tatāpa ca /
MBh, 5, 149, 15.1 yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ /
MBh, 6, 105, 9.1 daśame 'hani samprāpte tatāpa ripuvāhinīm /
MBh, 7, 172, 16.2 vavuśca śiśirā vātāḥ sūryo naiva tatāpa ca //
MBh, 15, 38, 9.3 tatāpa lokān ekena dvitīyenāgamacca mām //
Rāmāyaṇa
Rām, Bā, 56, 2.2 tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ /
Rām, Su, 1, 72.1 tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram /
Rām, Su, 45, 13.1 rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ /
Rām, Utt, 10, 3.2 tatāpa graiṣmike kāle pañcasvagniṣvavasthitaḥ //
Kirātārjunīya
Kir, 14, 62.2 tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī //
Kir, 17, 10.2 balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ //
Kūrmapurāṇa
KūPur, 1, 7, 23.1 bodhitastena viśvātmā tatāpa paramaṃ tapaḥ /
KūPur, 1, 11, 1.3 sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ //
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 1, 23, 50.1 sa govardhanamāsādya tatāpa vipulaṃ tapaḥ /
KūPur, 1, 24, 1.3 tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ //
Liṅgapurāṇa
LiPur, 1, 69, 75.2 dīkṣito bhagavānkṛṣṇastatāpa ca paraṃtapaḥ //
LiPur, 2, 3, 5.1 tatāpa ca mahāghoraṃ taporāśistapaḥ param /
Matsyapurāṇa
MPur, 129, 4.1 nirjitaḥ sa tu saṃgrāme tatāpa paramaṃ tapaḥ /
MPur, 150, 168.2 tatāpa dānavānīkaṃ gatamajjaughaśoṇitam //
Viṣṇupurāṇa
ViPur, 5, 20, 39.2 urastatāpa devakyāḥ snehasnutapayodharam //
Skandapurāṇa
SkPur, 10, 1.2 sā devī tryambakaproktā tatāpa suciraṃ tapaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 14.2 tatāpa pañcāgnitapobhir ugraistataśca toṣaṃ samagāt sa devaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 13.2 tayostapaḥprabhāveṇa na tatāpa divākaraḥ //