Occurrences

Aitareyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa

Aitareyabrāhmaṇa
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
Taittirīyasaṃhitā
TS, 2, 5, 2, 1.4 putram me 'vadhīr iti /
Ṛgveda
ṚV, 1, 33, 12.2 yāvat taro maghavan yāvadojo vajreṇa śatrum avadhīḥ pṛtanyum //
ṚV, 1, 51, 4.2 vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe //
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 80, 11.2 yad indra vajrinn ojasā vṛtram marutvāṁ avadhīr arcann anu svarājyam //
ṚV, 4, 30, 15.1 uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ /
ṚV, 6, 27, 4.1 etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ /
ṚV, 8, 12, 26.1 yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinn avadhīḥ /
Mahābhārata
MBh, 1, 143, 4.1 vadhābhiprāyam āyāntam avadhīstvaṃ mahābalam /
MBh, 3, 13, 17.2 avadhīs tvaṃ raṇe sarvān sametān daityadānavān //
MBh, 8, 28, 56.2 virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā //
MBh, 12, 8, 5.2 kimarthaṃ ca mahīpālān avadhīḥ krodhamūrchitaḥ //
MBh, 12, 254, 46.2 gāṃ mātaraṃ cāpyavadhīr vṛṣabhaṃ ca prajāpatim /
Rāmāyaṇa
Rām, Bā, 2, 14.2 yat krauñcamithunād ekam avadhīḥ kāmamohitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 15.1 avadhyam avadhīr yas tvaṃ pitaraṃ tasya kiṃ mayā /
Liṅgapurāṇa
LiPur, 2, 51, 9.1 matputramavadhīḥ śakra na dāsye tava śobhanam /