Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
Gopathabrāhmaṇa
GB, 1, 2, 10, 8.0 sa sado 'nupraviśyartvijaś ca yajamānaṃ cāmantrayāmāsa //
GB, 1, 2, 18, 24.0 sa khalu kabandhasyātharvaṇasya putram āmantrayāmāsa vicārinn iti //
GB, 1, 3, 6, 9.0 taṃ ha svaidāyanā ity āmantrayāmāsa //
Mahābhārata
MBh, 1, 155, 8.2 sa tāvāmantrayāmāsa sarvakāmair atandritaḥ //
MBh, 2, 31, 1.3 bhīṣmam āmantrayāmāsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ //
Rāmāyaṇa
Rām, Ār, 12, 23.2 satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 1.1 atha khalu bhagavānāyuṣmantaṃ mahākāśyapaṃ tāṃścānyān sthavirān mahāśrāvakān āmantrayāmāsa /
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
SDhPS, 9, 25.4 atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥparivitarkamājñāya tān bodhisattvānāmantrayāmāsa /
SDhPS, 12, 11.1 atha khalu bhagavāṃstasyāṃ velāyāṃ mahāprajāpatīṃ gautamīmāmantrayāmāsa /
SDhPS, 18, 1.1 atha khalu bhagavān satatasamitābhiyuktaṃ bodhisattvaṃ mahāsattvam āmantrayāmāsa /