Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 1, 2, 2, 22.0 tās triṣṭubham abhisaṃpadyante traiṣṭubho hi madhyandinaḥ //
AĀ, 1, 3, 8, 20.0 tā abhisaṃpadyante bṛhatīṃ chando 'mṛtaṃ devalokam eṣa ātmā //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 11.0 pūrvapakṣaṃ māsā abhisaṃpadyante //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
Gopathabrāhmaṇa
GB, 1, 2, 11, 7.0 vāco hi stomāś ca vaṣaṭkārāś cābhisaṃpadyante //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
Jaiminīyabrāhmaṇa
JB, 1, 229, 45.0 bṛhatīṃ hy evaitāni sarvāṇi chandāṃsy abhisaṃpadyanta iti //
JB, 1, 240, 18.0 yāś ca ha mahatyaḥ sampado yāś ca kṣullikās tā ha sarvā evaṃvidam abhisaṃpadyante //
JB, 1, 240, 19.0 sarva enaṃ kāmā abhisaṃpadyante ya evaṃ veda //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 10, 8.0 etad eva tad abhisaṃpadyante //
KauṣB, 9, 2, 22.0 yasya ha kasya ca ṣaṭ samānasya chandasas tā gāyatrīm abhisaṃpadyante //
KauṣB, 9, 5, 16.0 tā virājam abhisaṃpadyante //
KauṣB, 12, 4, 7.0 tā virājam abhisaṃpadyante //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 8.0 yair u kaiśca chandobhir madhyandine stuvanti tāni triṣṭubham abhisaṃpadyante tasmāt triṣṭubho na yanti mādhyandināt savanāt //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 2.5 te saṃstutā virājam abhisaṃpadyante /
Śatapathabrāhmaṇa
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /