Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Haṭhayogapradīpikā

Atharvaveda (Śaunaka)
AVŚ, 4, 32, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 13, 7.0 so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 14.0 so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 23.0 so 'bravīd ṛṣayo vā ime puṇyamanyā agnim ādadhate tān parehīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgvedakhilāni
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
Mahābhārata
MBh, 1, 221, 16.2 evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ //
MBh, 2, 70, 18.1 dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā /
MBh, 3, 254, 3.1 āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite /
MBh, 8, 28, 49.2 ucchiṣṭadarpito haṃsa manye ''tmānaṃ suparṇavat /
MBh, 8, 43, 10.1 mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭhiram /
Rāmāyaṇa
Rām, Ay, 67, 10.1 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati /
Rām, Ay, 96, 9.2 naitad aupayikaṃ manye bhuktabhogasya bhojanam //
Rām, Su, 11, 9.2 tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā //
Rām, Su, 11, 15.1 athavā nihitā manye rāvaṇasya niveśane /
Rām, Yu, 76, 11.1 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 54.2 mandapuṇyena yātavyaṃ manye puṃnarakaṃ mayā //
BKŚS, 7, 45.1 yo hi nāgarakaṃ manyo manyate mām anāmayam /
Daśakumāracarita
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 14.1 sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam /
BhāgPur, 3, 16, 4.2 tad dhīty ātmakṛtaṃ manye yat svapuṃbhir asatkṛtāḥ //
BhāgPur, 4, 6, 52.2 bhavatānugṛhītānām āśu manyo 'stv anāturam //
BhāgPur, 11, 2, 29.2 tatrāpi durlabhaṃ manye vaikuṇṭhapriyadarśanam //
Bhāratamañjarī
BhāMañj, 7, 418.2 tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 107.1 śirodhijā manyā dhamanī dharaṇī dharā /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 79.2 etān abhyāsino manye prayāsaphalavarjitān //