Occurrences

Gopathabrāhmaṇa
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Sarvāṅgasundarā
Tantrāloka
Saddharmapuṇḍarīkasūtra

Gopathabrāhmaṇa
GB, 1, 1, 26, 15.0 eva dvivarṇa ekākṣara om ity oṃkāro nirvṛttaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 7, 3.2 pari tvā hvalano hvalanirvṛttendravīrudhaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 9.0 trirātre nirvṛtte rātryāṃ vā grāmān niṣkrāman naitān īkṣetānadhyāyān //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 68.0 tena nirvṛttam //
Aṣṭādhyāyī, 4, 4, 19.0 nirvṛtte 'kṣadyūtādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 79.0 tena nirvṛttam //
Carakasaṃhitā
Ca, Cik., 3, 339.1 nirvṛtte 'pi jvare tasmādyathāvasthaṃ yathābalam /
Mahābhārata
MBh, 1, 95, 1.4 tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ /
MBh, 1, 105, 7.48 tato vivāhe nirvṛtte sa rājā kurunandanaḥ /
MBh, 1, 117, 31.1 pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ /
MBh, 1, 213, 21.6 atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave /
MBh, 2, 67, 12.1 trayodaśe ca nirvṛtte punar eva yathocitam /
MBh, 3, 42, 4.2 śatrūṃś ca vijitān sarvān nirvṛttaṃ ca prayojanam //
MBh, 3, 55, 4.1 tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ /
MBh, 3, 186, 4.1 pralaye cāpi nirvṛtte prabuddhe ca pitāmahe /
MBh, 3, 186, 17.1 sarvam āścaryam evaitan nirvṛttaṃ rājasattama /
MBh, 3, 206, 5.3 śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ //
MBh, 4, 42, 4.1 teṣāṃ na tāvannirvṛttaṃ vartate tu trayodaśam /
MBh, 5, 43, 28.2 nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param /
MBh, 5, 47, 8.1 taiśced yuddhaṃ manyate dhārtarāṣṭro nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām /
MBh, 5, 157, 18.1 lohābhihāro nirvṛttaḥ kurukṣetram akardamam /
MBh, 5, 158, 11.1 lohābhihāro nirvṛttaḥ kurukṣetram akardamam /
MBh, 6, 117, 20.1 mayā bhavatu nirvṛttaṃ vairam ādityanandana /
MBh, 7, 50, 1.2 tasminn ahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye /
MBh, 7, 51, 15.1 etāvad eva nirvṛttam asmākaṃ śokavardhanam /
MBh, 12, 31, 13.3 eṣa eva paro lābho nirvṛtto me mahāphalaḥ //
MBh, 12, 76, 12.2 teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhavennṛpaḥ //
MBh, 12, 125, 8.3 itihāsaṃ sumitrasya nirvṛttam ṛṣabhasya ca //
MBh, 12, 136, 159.1 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthāstathā vayam /
MBh, 12, 161, 13.2 arthasiddhyā hi nirvṛttāvubhāvetau bhaviṣyataḥ //
MBh, 12, 210, 11.2 karaṇaiḥ karmanirvṛttaiḥ kartā yad yad viceṣṭate /
MBh, 12, 280, 2.2 dvijātihastānnirvṛttā na tu tulyāt parasparam //
MBh, 13, 83, 41.1 devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana /
MBh, 13, 120, 13.2 svakarmaphalanirvṛttaṃ vyāsasya vacanāt tadā //
MBh, 13, 121, 22.2 tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam //
MBh, 14, 15, 28.1 prayojanaṃ ca nirvṛttam iha vāse mamārjuna /
Manusmṛti
ManuS, 3, 108.1 vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet /
ManuS, 5, 67.2 nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate //
ManuS, 9, 61.1 vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi /
Rāmāyaṇa
Rām, Bā, 4, 16.2 ciranirvṛttam apy etat pratyakṣam iva darśitam //
Rām, Bā, 6, 12.2 kaścid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ //
Rām, Bā, 17, 1.1 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ /
Rām, Yu, 99, 39.1 maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam /
Saundarānanda
SaundĀ, 15, 56.1 nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan /
Amarakośa
AKośa, 1, 220.2 nirvṛtte tv aṅgasattvābhyāṃ dve triṣvāṅgikasāttvike //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 1, 20.2 payaḥ puṣpe 'sya nirvṛtte phale peyā payaskṛtā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 127.1 sthavirāturanirvṛttavirūpajanavarjitam /
BKŚS, 6, 6.1 jātakarmaṇi nirvṛtte prāpte ca dvādaśe 'hani /
BKŚS, 7, 33.1 varṣābhiṣeke nirvṛtte pūrveṇa samaḍambare /
BKŚS, 25, 53.1 nirvṛttāyāṃ tatas tasyāṃ saṃhatya śramaṇāgaṇaḥ /
Divyāvadāna
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā //
Kumārasaṃbhava
KumSaṃ, 7, 11.2 nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje //
Nāṭyaśāstra
NāṭŚ, 2, 48.1 bhittikarmaṇi nirvṛtte stambhānāṃ sthāpanaṃ tataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 3.0 tasmin nirvṛtte maheśvare yukto nitya ityucyate //
Suśrutasaṃhitā
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Viṣṇupurāṇa
ViPur, 5, 28, 10.1 vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 44.1 navayauvananirvṛttastanabhārakṛśodaram /
Bhāratamañjarī
BhāMañj, 13, 954.1 sa dṛṣṭvā pakṣiṇāṃ mūrdhni nirvṛttāñśāvakāñśanaiḥ /
BhāMañj, 18, 33.2 sampannasarpasatro 'bhūnnirvṛtto janamejayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 18.0 yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 29.0 api tu tayā nirvṛttam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 5.2, 2.0 tatra mukhyaṃ kuṭīpraveśanirvṛttam //
Tantrāloka
TĀ, 11, 109.2 yāvadante cidasmīti nirvṛttā bhairavātmatā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 12.1 adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ //