Occurrences

Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Yogasūtrabhāṣya
Āyurvedadīpikā

Vārāhagṛhyasūtra
VārGS, 5, 31.2 imaṃ stomamarhata iti parisamūhet /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
Mahābhārata
MBh, 1, 99, 39.3 na hi mām arhataḥ prāptum aśuddhe kosalātmaje /
MBh, 3, 124, 9.3 bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ //
MBh, 3, 124, 11.1 ṛte tvāṃ vibudhāṃścānyān kathaṃ vai nārhataḥ savam /
MBh, 3, 124, 12.3 loke carantau martyānāṃ kathaṃ somam ihārhataḥ //
MBh, 7, 50, 82.2 bahumānāt priyatvācca tāvenaṃ vaktum arhataḥ //
MBh, 10, 15, 4.2 bhavantau devasaṃkāśau tathā saṃhartum arhataḥ //
MBh, 12, 168, 36.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 171, 51.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 268, 6.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 13, 24, 18.2 nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau //
Manusmṛti
ManuS, 8, 145.1 ādhiś copanidhiś cobhau na kālātyayam arhataḥ /
ManuS, 8, 382.2 yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ //
ManuS, 9, 142.2 ubhau tau nārhato bhāgaṃ jārajātakakāmajau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 30.1 viṣkambhau nāma tau mūḍhau śastradāraṇam arhataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 19.1 arhatas tatra vanditvā saṃghaṃ cīvaravāsasam /
Kumārasaṃbhava
KumSaṃ, 5, 67.1 tvam eva tāvat paricintaya svayaṃ kadācid ete yadi yogam arhataḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 42.1, 1.3 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //