Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa

Mahābhārata
MBh, 1, 77, 24.4 pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat /
MBh, 1, 121, 6.2 pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ //
MBh, 1, 121, 7.4 bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat /
MBh, 1, 122, 38.16 astraṃ caturvidhaṃ kṛtsnaṃ kumārān pratyapādayat /
MBh, 1, 122, 47.10 evaṃ sarvakumārāṇām iṣvastraṃ pratyapādayat /
MBh, 1, 128, 14.3 satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat //
MBh, 3, 147, 32.2 sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat /
MBh, 9, 36, 56.3 bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇān pratyapādayat //
MBh, 10, 12, 5.2 pratyapādayad ācāryaḥ prīyamāṇo dhanaṃjayam //
Rāmāyaṇa
Rām, Bā, 1, 55.2 sugrīvam eva tad rājye rāghavaḥ pratyapādayat //
Rām, Yu, 65, 7.2 syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat //
Rām, Yu, 114, 30.1 rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat /
Harivaṃśa
HV, 10, 36.2 adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat /
Kūrmapurāṇa
KūPur, 1, 18, 8.2 pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat //
Liṅgapurāṇa
LiPur, 1, 63, 58.2 pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat //
LiPur, 1, 63, 79.2 nāradastu vasiṣṭhāyārundhatīṃ pratyapādayat //
LiPur, 1, 70, 279.1 ruceḥ prajāpateḥ so'tha ākūtiṃ pratyapādayat /
Matsyapurāṇa
MPur, 48, 68.1 punaścainām alaṃkṛtya ṛṣaye pratyapādayat /