Occurrences

Mahābhārata
Bodhicaryāvatāra
Kirātārjunīya
Tantrākhyāyikā
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasārṇava
Gokarṇapurāṇasāraḥ
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 7, 36, 35.2 tvadīyāśca palāyante mṛgāḥ siṃhārditā iva //
MBh, 7, 64, 59.1 codayanto hayāṃstūrṇaṃ palāyante sma tāvakāḥ /
MBh, 9, 30, 26.1 na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃcana /
Bodhicaryāvatāra
BoCA, 2, 53.1 yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam /
Kirātārjunīya
Kir, 11, 78.2 palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ //
Tantrākhyāyikā
TAkhy, 1, 250.1 nūnam imāṃ svarūpavikṛtiṃ dṛṣṭvaite palāyanta iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 46.2 palāyante na śaktās te sevante kṛtacāṭavaḥ //
Bhāratamañjarī
BhāMañj, 13, 1288.2 tasminkālahataiśvarye palāyante na sādhavaḥ //
BhāMañj, 14, 8.1 duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ /
Garuḍapurāṇa
GarPur, 1, 76, 4.1 nirīkṣya palāyante yaṃ tamaraṇyanivāsinaḥ samīpe'pi /
Hitopadeśa
Hitop, 3, 10.6 tato dūrāt tam avalokya vyāghrabuddhyā kṣetrapatayaḥ satvaraṃ palāyante /
Rasārṇava
RArṇ, 18, 107.1 bhakṣite hemavimale palāyante diśo daśa /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 64.1 palāyante daśadiśaḥ ity uktvāntardadhe haraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.3 athānantaraṃ ye 'nye puruṣā darśanaṃ kurvanti te kampayanti mūrchayanti utpatanti palāyante /