Occurrences

Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Mahābhārata
Saundarānanda
Kūrmapurāṇa
Bhāgavatapurāṇa

Jaiminīyabrāhmaṇa
JB, 1, 141, 20.0 tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
Kaṭhopaniṣad
KaṭhUp, 3, 13.2 jñānam ātmani mahati niyacchet tad yacchecchānta ātmani //
Mahābhārata
MBh, 5, 127, 25.1 indriyāṇi mahat prepsur niyacched arthadharmayoḥ /
MBh, 12, 32, 6.3 pāpān sarvair upāyaistānniyacched ghātayeta vā //
MBh, 12, 138, 42.2 samāgacchanti tān buddhvā niyacchecchamayed api //
Saundarānanda
SaundĀ, 16, 54.2 evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnirivodakena //
Kūrmapurāṇa
KūPur, 2, 27, 6.2 svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 18.1 niyacchedviṣayebhyo 'kṣān manasā buddhisārathiḥ /
BhāgPur, 2, 2, 15.2 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ //
BhāgPur, 11, 16, 44.1 tasmād vaco manaḥ prāṇān niyacchen matparāyaṇaḥ /