Occurrences

Chāndogyopaniṣad
Gopathabrāhmaṇa
Nirukta
Āpastambadharmasūtra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāśikāvṛtti
Kūrmapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra

Chāndogyopaniṣad
ChU, 6, 16, 1.2 apahārṣīt steyam akārṣīt paraśum asmai tapateti /
Gopathabrāhmaṇa
GB, 1, 3, 4, 5.0 bhūyiṣṭhena mā brahmaṇākārṣīd iti //
Nirukta
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
Avadānaśataka
AvŚat, 16, 6.8 adhīṣṭaḥ śāntikāmena akārṣīt pañcavārṣikam //
AvŚat, 17, 6.1 tato bhagavān smitam akārṣīt /
Mahābhārata
MBh, 1, 71, 57.3 yo 'kārṣīd duṣkaraṃ karma devānāṃ kāraṇāt kacaḥ /
MBh, 1, 99, 26.1 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye /
MBh, 1, 212, 1.457 mām eva hi sadākārṣīn mantriṇaṃ madhusūdanaḥ /
MBh, 2, 68, 10.2 akārṣīd vai duṣkṛtaṃ neha santi klībāḥ pārthāḥ patayo yājñasenyāḥ //
MBh, 3, 232, 4.2 sa eṣa paribhūyāsmān akārṣīd idam apriyam //
MBh, 5, 33, 10.2 tanme dahati gātrāṇi tad akārṣīt prajāgaram //
MBh, 5, 63, 16.1 arjunastat tathākārṣīt kiṃ punaḥ sarva eva te /
MBh, 5, 173, 3.2 āhosvit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram //
MBh, 6, 86, 46.2 māyāvī vipriyaṃ ghoram akārṣīnme balakṣayam //
MBh, 6, 92, 8.3 rājyārdhaṃ pañca vā grāmānnākārṣīt sa ca durmatiḥ //
MBh, 6, 104, 24.3 yad akārṣīd raṇe kruddhastanmamācakṣva saṃjaya //
MBh, 6, 104, 26.2 ācakṣe te mahārāja yad akārṣīt pitāmahaḥ /
MBh, 7, 1, 47.1 api tanna mṛṣākārṣīd yudhi satyaparākramaḥ /
MBh, 7, 100, 23.3 kaccid duryodhanaḥ sūta nākārṣīt pṛṣṭhato raṇam //
MBh, 7, 107, 1.4 karṇo vā samare tāta kim akārṣīd ataḥ param //
MBh, 7, 123, 1.3 kiṃ vai bhīmastadākārṣīt tanmamācakṣva saṃjaya //
MBh, 7, 150, 95.2 yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane //
MBh, 12, 169, 37.2 putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa /
MBh, 12, 278, 21.3 jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ //
MBh, 13, 20, 52.2 duḥkhitā prekṣya saṃjalpam akārṣīd ṛṣiṇā saha //
MBh, 14, 57, 44.1 ityuktaḥ sa tathākārṣīd uttaṅkaścitrabhānunā /
MBh, 15, 3, 6.2 pūjayitvā vacastat tad akārṣīt paravīrahā //
MBh, 17, 1, 16.2 na ca rājā tathākārṣīt kālaparyāyadharmavit //
Rāmāyaṇa
Rām, Ay, 81, 17.2 aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā //
Daśakumāracarita
DKCar, 1, 1, 32.1 niśitaśaranikaraśakalīkṛtāpi sā paśupatiśāsanasyāvandhyatayā sūtaṃ nihatya rathasthaṃ rājānaṃ mūrchitamakārṣīt //
DKCar, 1, 3, 10.2 tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt //
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
DKCar, 2, 7, 8.0 sa ca tathākārṣīt //
DKCar, 2, 7, 28.0 sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt //
Divyāvadāna
Divyāv, 11, 32.1 atha bhagavān smitamakārṣīt //
Divyāv, 16, 19.0 atha bhagavānanyatamasmin pradeśe smitamakārṣīt //
Divyāv, 19, 62.1 atha bhagavānanyatarasmin pradeśe smitamakārṣīt //
Kirātārjunīya
Kir, 13, 9.2 pṛthubhir dhvajinīsravair akārṣīccakitodbhrāntamṛgāṇi kānanāni //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.8 vṛddhiḥ khalv api akārṣīt /
Kūrmapurāṇa
KūPur, 1, 14, 2.2 kim akārṣīnmahābuddhe śrotumicchāma sāṃpratam //
KūPur, 1, 29, 1.3 kim akārṣīnmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 1.3 sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akārṣīt tataḥ //
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 4, 20, 2.2 eṣa te 'kārṣīdbhaṅgaṃ hayamedhaśatasya ha /
Kathāsaritsāgara
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 8, 16.1 sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīd aprameyānasaṃkhyeyāṃśca sattvān paripācitavān anuttarāyāṃ samyaksaṃbodhau //