Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
Mahābhārata
MBh, 3, 185, 39.1 sa tatāra tayā nāvā samudraṃ manujeśvara /
Rāmāyaṇa
Rām, Bā, 23, 4.2 tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām //
Rām, Ay, 43, 10.2 mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm //
Rām, Ay, 65, 11.2 tatāra ca naravyāghro lauhitye sa kapīvatīm /
Saundarānanda
SaundĀ, 6, 10.2 kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra //
Harṣacarita
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Kirātārjunīya
Kir, 6, 16.1 sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 48.2 adhvānam adhvāntavikāralaṅghyas tatāra tārādhipakhaṇḍadhārī //
Kathāsaritsāgara
KSS, 3, 4, 311.1 tayā tatāra nāveva hastavyastāmburambudhim /
KSS, 3, 4, 389.1 darśayannijakāntānāṃ dyumārgeṇa tatāra ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 18, 13.1 dhyātvā tato 'haṃ salilaṃ tatāra tasya prasādādavimūḍhacetāḥ /