Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendraṭīkā

Gautamadharmasūtra
GautDhS, 2, 8, 19.1 vṛthānnācamanotthānavyapetāni //
Vasiṣṭhadharmasūtra
VasDhS, 13, 25.1 maithunavyapetāyām //
VasDhS, 13, 26.1 vāsasā maithunavyapetenānirṇiktena //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 38.0 upasargavyapetaṃ ca //
Carakasaṃhitā
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Mahābhārata
MBh, 1, 2, 156.5 pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ /
MBh, 1, 96, 29.1 kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ /
MBh, 3, 146, 16.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 150, 21.2 vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata //
MBh, 3, 157, 23.2 vyapetabhayasammohāḥ paśyantu suhṛdas tava //
MBh, 3, 157, 29.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 157, 31.2 vyapetabhayasammohaḥ śailarājaṃ samāviśat //
MBh, 3, 180, 35.1 vyapetamanyur vyapanītapāpmā vihṛtya yatrecchasi tatra kāmam /
MBh, 3, 240, 43.2 vyapetābhraghane kāle dyaur ivāvyaktaśāradī //
MBh, 4, 3, 7.4 niṣpannasattvāḥ subhṛtā vyapetajvarakilbiṣāḥ /
MBh, 5, 36, 58.1 dhūmāyante vyapetāni jvalanti sahitāni ca /
MBh, 5, 62, 19.1 dhūmāyante vyapetāni jvalanti sahitāni ca /
MBh, 5, 81, 6.2 tato vyapete tamasi sūrye vimala udgate /
MBh, 5, 82, 12.2 samaśca panthā nirduḥkho vyapetakuśakaṇṭakaḥ //
MBh, 6, BhaGī 11, 49.2 vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya //
MBh, 7, 27, 19.1 vyapetahṛdayatrāsa āpaddharmātigo rathaḥ /
MBh, 7, 88, 52.2 vyapetabhīr amitrāṇām āvahat sumahad bhayam /
MBh, 7, 143, 30.2 vyapetajalade vyomni budhabhārgavayor iva //
MBh, 8, 29, 3.1 tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau vyapetabhīr yodhayiṣyāmi kṛṣṇau /
MBh, 12, 47, 19.1 yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam /
MBh, 12, 152, 26.2 kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ /
MBh, 12, 221, 9.3 pūrvavṛttavyapetāni kathayantau samāhitau //
MBh, 12, 283, 30.1 yadā vyapetahṛllekhaṃ mano bhavati tasya vai /
MBh, 13, 11, 12.1 lolām acokṣām avalehinīṃ ca vyapetadhairyāṃ kalahapriyāṃ ca /
MBh, 13, 23, 12.3 naitāni sarvāṇi gatir bhavanti śīlavyapetasya narasya rājan //
MBh, 13, 68, 14.3 havyakavyavyapetāya na deyā gauḥ kathaṃcana //
MBh, 13, 130, 33.1 vyapetatandro dharmātmā śakyā satpatham āśritaḥ /
MBh, 14, 19, 2.2 vyapetabhayamanyuśca kāmahā mucyate naraḥ //
MBh, 14, 32, 7.1 samāśvāsya tato rājā vyapete kaśmale tadā /
Manusmṛti
ManuS, 4, 260.2 vyapetakalmaṣo nityaṃ brahmaloke mahīyate //
ManuS, 12, 18.2 vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau //
Rāmāyaṇa
Rām, Ay, 60, 18.1 gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī /
Rām, Su, 27, 1.1 tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām /
Rām, Yu, 76, 23.1 vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca /
Amaruśataka
AmaruŚ, 1, 12.2 iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim //
AmaruŚ, 1, 64.1 virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanādakṣaścāsau vyapetaghṛṇo yamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 43.1 mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati /
Bodhicaryāvatāra
BoCA, 10, 35.1 śarkarādivyapetā ca samā pāṇitalopamā /
Kātyāyanasmṛti
KātySmṛ, 1, 9.2 avīcivāsino ye tu vyapetācāriṇaḥ sadā //
Kūrmapurāṇa
KūPur, 1, 16, 53.2 vyapetarāgaṃ ditijeśvaraṃ taṃ prakartukāmaḥ śaraṇaṃ prapannam //
KūPur, 2, 22, 84.2 vyapetakalmaṣo nityaṃ yogināṃ vartate padam //
KūPur, 2, 35, 23.2 vyapetabhīr akhileśaikanāthaṃ rājarṣistaṃ netumabhyājagāma //
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
Nāradasmṛti
NāSmṛ, 2, 18, 14.2 kuryāt patho vyapetānāṃ vinaśyeyur imāḥ prajāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
Suśrutasaṃhitā
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Viṣṇusmṛti
ViSmṛ, 99, 22.1 saṃmṛṣṭaveśmāsu jitendriyāsu kalivyapetāsv avilolupāsu /
Yājñavalkyasmṛti
YāSmṛ, 1, 268.2 āstikaḥ śraddadhānaś ca vyapetamadamatsaraḥ //
YāSmṛ, 2, 5.1 smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 9.2 vyapetasaṅkleśavimohasādhvasaṃ svadṛṣṭavadbhiḥ puruṣairabhiṣṭutam //
BhāgPur, 4, 4, 23.2 vyapetanarmasmitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvadaṅgajam //
BhāgPur, 11, 7, 40.2 guṇadoṣavyapetātmā na viṣajjeta vāyuvat //
Hitopadeśa
Hitop, 4, 39.2 satyadharmavyapetaś ca viṃśatiḥ puruṣā amī //
Hitop, 4, 54.1 satyadharmavyapetena saṃdadhyān na kadācana /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 3.0 atrānādisiddho 'rhan jīvāstikāyākhyaḥ vyapetamohādibandho muktaḥ tadāvṛtas tu baddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 4.0 tasmiṃśca vyapete sarvaceṣṭāvyāghātaḥ pratyuta yuṣmatpakṣe jagadvyāhataṃ syāt //