Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Bhāgavatapurāṇa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 6, 99, 2.1 yo adya senyo vadho jighāṃsan na udīrate /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
Jaiminīyabrāhmaṇa
JB, 2, 155, 22.0 teṣāṃ ha smendro māyayāṣṭamo bhavati vṛtraṃ jighāṃsan //
Kauśikasūtra
KauśS, 13, 43, 9.6 yābhir vaṃśān abhinidadhāti prāṇināṃ yān kāṃścemān prāṇabhṛtāṃ jighāṃsan /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 3, 37.0 namaḥ sṛgāyibhyo jighāṃsadbhyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 17.2 jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet //
Ṛgveda
ṚV, 1, 36, 15.2 pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya //
ṚV, 1, 80, 13.2 ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam //
ṚV, 4, 23, 7.1 druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā /
ṚV, 8, 67, 11.1 parṣi dīne gabhīra āṃ ugraputre jighāṃsataḥ /
ṚV, 10, 102, 3.1 antar yaccha jighāṃsato vajram indrābhidāsataḥ /
Mahābhārata
MBh, 1, 92, 45.7 aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ //
MBh, 1, 142, 6.2 bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā //
MBh, 1, 212, 1.423 bahubhir yudhyamānasya tāvakānāṃ jighāṃsataḥ /
MBh, 1, 218, 24.2 kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrchitaujasaḥ //
MBh, 1, 218, 37.2 kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ //
MBh, 2, 19, 17.2 śirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ //
MBh, 3, 230, 28.2 sūtaputraṃ jighāṃsantaḥ samantāt paryavārayan //
MBh, 3, 231, 4.2 duryodhanaṃ jighāṃsantaḥ samantāt paryavārayan //
MBh, 4, 53, 45.1 jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam /
MBh, 5, 108, 11.2 svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ //
MBh, 6, 45, 44.2 abhyadhāvajjighāṃsan vai śalyaṃ madrādhipaṃ balī //
MBh, 6, 55, 87.2 madāndham ājau samudīrṇadarpaḥ siṃho jighāṃsann iva vāraṇendram //
MBh, 6, 57, 13.2 sahaputraṃ jighāṃsantaṃ parivavruḥ kirīṭinam //
MBh, 6, 69, 37.2 abhyadravañ jighāṃsantaḥ parasparavadhaiṣiṇaḥ //
MBh, 6, 75, 49.2 jighāṃsantaḥ śatānīkaṃ sarvataḥ paryavārayan //
MBh, 6, 89, 2.2 abhyadhāvajjighāṃsantastāvakā yuddhadurmadāḥ //
MBh, 7, 2, 22.1 kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs tyaktvā prāṇān ghorarūpe raṇe 'smin /
MBh, 7, 9, 54.2 ṣaṇ māsān abhisaṃrabdhā jighāṃsanto yudhāṃ patim //
MBh, 7, 21, 29.1 tatrārāvo mahān āsīd ekaṃ droṇaṃ jighāṃsatām /
MBh, 7, 36, 12.2 parivavrur jighāṃsantaḥ saubhadram apalāyinam //
MBh, 7, 38, 20.2 saṃrabdhāstaṃ jighāṃsanto bhāradvājasya paśyataḥ //
MBh, 7, 44, 5.2 spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam //
MBh, 7, 52, 8.1 kim aṅga punar ekena phalgunena jighāṃsatā /
MBh, 7, 72, 27.2 tathaivāsīd abhīsārastasya droṇaṃ jighāṃsataḥ //
MBh, 7, 79, 1.3 prāg atvarañ jighāṃsantastathaiva vijayaḥ parān //
MBh, 7, 81, 3.1 pāñcālā hi jighāṃsanto droṇaṃ saṃhṛṣṭacetasaḥ /
MBh, 7, 96, 7.3 vyāghrā iva jighāṃsantastvadīyābhyadravan raṇe //
MBh, 7, 97, 51.2 tvām eva hi jighāṃsantaḥ prādravanti samantataḥ //
MBh, 7, 104, 5.1 kruddhasya bhīmasenasya mama putrāñ jighāṃsataḥ /
MBh, 7, 107, 33.1 tāvanyonyaṃ jighāṃsantau śaraistīkṣṇair mahārathau /
MBh, 7, 118, 25.1 āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ /
MBh, 7, 120, 43.1 saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto 'rjunācyutau /
MBh, 7, 140, 5.2 droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam //
MBh, 7, 144, 26.2 ājaghne bahubhir bāṇair jighāṃsann iva bhārata //
MBh, 7, 158, 17.1 bhāradvājaṃ jighāṃsantau savyasācivṛkodarau /
MBh, 7, 164, 146.1 tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ /
MBh, 8, 17, 1.3 dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ //
MBh, 8, 32, 43.2 samabhyadhāvan rādheyaṃ jighāṃsantaḥ prahāriṇaḥ //
MBh, 8, 33, 4.2 abhyardayañ jighāṃsantaḥ pattayaḥ karṇam āhave //
MBh, 8, 44, 9.2 abhyadravanta tvaritā jighāṃsanto mahārathāḥ //
MBh, 8, 44, 49.3 tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām //
MBh, 8, 46, 10.2 kupitenāntakeneva prajāḥ sarvā jighāṃsatā //
MBh, 8, 56, 15.3 parivavrur jighāṃsanto rādheyaṃ śaravṛṣṭibhiḥ //
MBh, 9, 7, 31.2 abhyadravanta rājendra jighāṃsantaḥ parān yudhi //
MBh, 9, 9, 22.2 jighāṃsantau yathā nāgaṃ vyāghrau rājanmahāvane //
MBh, 9, 17, 3.2 yudhiṣṭhiraṃ jighāṃsantaḥ pāṇḍūnāṃ prāviśan balam //
MBh, 9, 28, 3.1 śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām /
MBh, 9, 57, 23.1 anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau /
MBh, 10, 15, 14.1 adharmaśca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā /
MBh, 12, 35, 17.2 jighāṃsantaṃ nihatyājau na tena brahmahā bhavet //
MBh, 12, 103, 10.2 jighāṃsatāṃ dakṣiṇāḥ siddhim āhur ye tvagrataste pratiṣedhayanti //
MBh, 12, 115, 8.2 vāg evārtho bhavet tasya na hyevārtho jighāṃsataḥ //
MBh, 12, 220, 89.2 kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ //
MBh, 13, 5, 4.2 mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā //
MBh, 13, 143, 26.1 sa laṅghayan vai sarito jighāṃsan sa taṃ vajraṃ praharantaṃ nirāsa /
Manusmṛti
ManuS, 7, 89.1 āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ /
Rāmāyaṇa
Rām, Ki, 53, 18.2 apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ //
Rām, Yu, 73, 31.1 hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam /
Rām, Yu, 78, 2.1 tau dhanvinau jighāṃsantāvanyonyam iṣubhir bhṛśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 5.1 tasmāj jighāṃsatā pāpaṃ puṇyaṃ copacicīṣatā /
Daśakumāracarita
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 39.2 bhartaryuparate tasminn anyonyaṃ ca jighāṃsatām //
Kathāsaritsāgara
KSS, 2, 6, 83.1 athaikas taṃ jighāṃsantaṃ martyavācāha ḍuṇḍubhaḥ /
KSS, 5, 3, 249.1 jighāṃsantaṃ ca vetālaṃ taṃ jagāda sa vārayan /