Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Suśrutasaṃhitā

Jaiminīyabrāhmaṇa
JB, 1, 233, 6.0 tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati //
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
Pañcaviṃśabrāhmaṇa
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
Taittirīyasaṃhitā
TS, 6, 2, 11, 38.0 tasmāddhavirdhāne carmann adhi grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣayanti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 10.1 varaṃ dattvā sakṛd abhiṣutya sakṛd gṛhṇāty abhiprāṇan //
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
Suśrutasaṃhitā
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //