Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Bṛhatkathāślokasaṃgraha

Aitareyabrāhmaṇa
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Atharvaveda (Paippalāda)
AVP, 12, 16, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 7.0 sthirau gāvau bhavatāṃ vīᄆurakṣa iti rathāṅgam abhimṛśet //
Ṛgveda
ṚV, 4, 56, 1.1 mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ /
Ṛgvedakhilāni
ṚVKh, 2, 13, 6.3 śaṃ na indrāgnī bhavatām avobhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 145.2 bhrātarau me sapāpau ced apāpau bhavatām iti //
BKŚS, 20, 411.2 tāvad āvām anuprāptāv āsthānaṃ bhavatām iti //
BKŚS, 24, 23.2 abravīt suprasannau me bhavantau bhavatām iti //