Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Sūryaśatakaṭīkā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
Atharvaveda (Paippalāda)
AVP, 1, 1, 1.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
AVP, 1, 3, 3.2 śaram asmad yāvaya didyum indra śaṃ no bhavantv apa oṣadhīr imāḥ //
AVP, 1, 19, 4.2 sapatnā asmad adhare bhavantūttame devā jyotiṣi dhattanemam //
AVP, 1, 25, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 75, 1.1 vi bādhasva dṛṃhasva vīḍayasvādhaspadaṃ śatravas te bhavantu /
AVP, 4, 35, 3.2 śagmā bhavantu marutaḥ syonās te no muñcantv aṃhasaḥ //
AVP, 4, 40, 7.1 śivā āpo vatsebhyaḥ śivā bhavantv oṣadhīḥ /
AVP, 5, 4, 14.1 ye naḥ śapanty apa te bhavantv indrāgnibhyām apa bādhāmahe tān /
AVP, 5, 15, 4.1 imā gāvo vijāvatīḥ prajāvatī strīṣu saṃmanaso bhavantu /
AVP, 10, 15, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 2.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 3.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 4.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 5.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 2.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 3.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 4.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 5.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 11.2 anuṣṭhātāro anu tiṣṭhata sarve vīrā bhavantu me //
AVP, 12, 16, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasaḥ patir astu jiṣṇuḥ //
AVP, 12, 16, 7.2 śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ //
AVP, 12, 16, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ no bhavantu pradiśaś catasraḥ /
AVP, 12, 16, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
AVP, 12, 16, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
AVP, 12, 16, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
AVP, 12, 17, 1.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
AVP, 12, 17, 1.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
AVP, 12, 17, 2.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
AVP, 12, 20, 6.1 mā yātumān vidata mṛḍitāram alokā asmai pradiśo bhavantu /
Atharvaveda (Śaunaka)
AVŚ, 1, 6, 1.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
AVŚ, 1, 9, 2.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 9, 4.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 33, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 2, 3, 6.1 śaṃ no bhavantv apa oṣadhayaḥ śivāḥ /
AVŚ, 2, 10, 3.1 śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ /
AVŚ, 3, 4, 3.2 jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ //
AVŚ, 3, 19, 3.1 nīcaiḥ padyantām adhare bhavantu ye naḥ sūriṃ maghavānaṃ pṛtanyān /
AVŚ, 4, 15, 16.2 tanvatāṃ yajñaṃ bahudhā visṛṣṭā ānandinīr oṣadhayo bhavantu //
AVŚ, 4, 27, 3.2 śagmā bhavantu maruto naḥ syonās te no muñcantv aṃhasaḥ //
AVŚ, 4, 35, 7.1 ava bādhe dviṣantaṃ devapīyuṃ sapatnā ye me 'pa te bhavantu /
AVŚ, 5, 3, 10.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān /
AVŚ, 5, 11, 6.2 tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim //
AVŚ, 5, 22, 1.2 vedir barhiḥ samidhaḥ śośucānā apa dveṣāṃsy amuyā bhavantu //
AVŚ, 6, 23, 3.2 śaṃ no bhavantv apa oṣadhīḥ śivāḥ //
AVŚ, 7, 69, 1.2 ahāni śaṃ bhavantu naḥ śaṃ rātrī prati dhīyatāṃ /
AVŚ, 9, 2, 7.2 viśve devā mama nāthaṃ bhavantu sarve devā havam ā yantu ma imam //
AVŚ, 12, 1, 31.2 syonās tā mahyaṃ carate bhavantu mā nipaptaṃ bhuvane śiśriyāṇaḥ //
AVŚ, 12, 2, 21.2 cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu //
AVŚ, 12, 3, 31.2 yāsāṃ somaḥ pari rājyaṃ babhūvāmanyutā no vīrudho bhavantu //
AVŚ, 14, 1, 40.2 śaṃ ta āpaḥ śatapavitrā bhavantu śam u patyā tanvaṃ saṃspṛśasva //
AVŚ, 14, 2, 9.3 syonās te asyai vadhvai bhavantu mā hiṃsiṣur vahatum uhyamānam //
AVŚ, 18, 3, 61.2 iheme vīrā bahavo bhavantu gomad aśvavan mayy astu puṣṭam //
AVŚ, 18, 4, 33.1 etās te asau dhenavaḥ kāmadughā bhavantu /
AVŚ, 18, 4, 48.2 parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 5.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 7.0 athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 5.2 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
BhārGS, 1, 15, 6.2 śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye /
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 1.6 eno mā ni gāṃ katamaccanāhaṃ punar utthāya bahulā bhavantu /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.12 mādhvīr gāvo bhavantu naḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 7.0 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti mārjayete //
HirGS, 2, 3, 10.5 śamantarikṣaṃ saha vātena te śaṃ te catasraḥ pradiśo bhavantu /
HirGS, 2, 5, 3.2 apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvanamīvāsta āpa oṣadhayo bhavantu /
Kauśikasūtra
KauśS, 12, 2, 1.2 mādhvīr gāvo bhavantu naḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.2 yā agniṃ garbhaṃ dadhire virūpās tā na āpaḥ śaṃ syonā bhavantu /
KāṭhGS, 25, 9.4 śaṃ ta āpaḥ śatapavitrā bhavantv enā patyā tanvā saṃsṛjasveti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 5.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
MS, 1, 2, 11, 5.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
MS, 1, 5, 3, 8.2 sarvā bhavantu no gṛhe //
MS, 1, 5, 10, 21.2 sarvā bhavantu no gṛhe //
MS, 1, 11, 2, 3.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
MS, 1, 11, 4, 7.2 tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāmā purohitāḥ /
MS, 2, 7, 16, 6.2 mādhvīr gāvo bhavantu naḥ //
MS, 2, 10, 4, 13.2 asmākaṃ vīrā uttare bhavantv asmān u devā avatā bhareṣv ā //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 2, 12, 1, 1.1 viśve no adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ /
MS, 2, 13, 1, 3.2 agniṃ yā garbhaṃ dadhire virūpās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 4.2 madhuścutaḥ śucayo yāḥ pāvakās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 5.2 yāḥ pṛthivīṃ payasondanti śukrās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 3, 16, 2, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
Mānavagṛhyasūtra
MānGS, 2, 1, 13.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavantu yajñiyāsaḥ //
MānGS, 2, 7, 4.1 śāmyantu sarpāḥ svaśayā bhavantu ye antarikṣa uta ye divi śritāḥ /
MānGS, 2, 15, 6.8 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 10, 15.0 śaṃ no bhavantv ity akṣatadhānā akhādantaḥ prāśnīyuḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 1.6 āpo bhavantu pītaye /
Taittirīyasaṃhitā
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 1, 5, 6, 1.2 sarvā bhavantu no gṛhe //
TS, 2, 1, 11, 3.4 evā triṇāmann ahṛṇīyamānā viśve devāḥ samanaso bhavantu /
TS, 5, 1, 11, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
Vaitānasūtra
VaitS, 3, 4, 1.14 asapatnāḥ pradiśo me bhavantu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 29.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
VSM, 5, 29.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
VSM, 9, 16.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
VSM, 9, 23.2 tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
VSM, 13, 29.2 mādhvīr gāvo bhavantu naḥ //
Vārāhagṛhyasūtra
VārGS, 4, 3.3 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 17.1 ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantv iti saṃgacchamānām //
VārŚS, 2, 1, 4, 27.2 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.8 viśvā āśā madhunā saṃsṛjāmy anamīvā āpa oṣadhayo bhavantu /
ĀpŚS, 20, 11, 9.0 ā me gṛhā bhavantv ity ābhūḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.6 te te bhavantūkṣaṇa ṛṣabhāso vaśā uteti /
ĀśvGS, 2, 1, 7.0 śaṃ no bhavantu vājino haveṣvityaktā dhānā añjalinā //
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
ŚBM, 13, 8, 3, 5.1 athainaṃ yathāṅgaṃ kalpayati śaṃ vātaḥ śam hi te ghṛṇiḥ śaṃ te bhavantv iṣṭakāḥ /
ŚBM, 13, 8, 3, 5.2 śam te bhavantv agnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ /
ŚBM, 13, 8, 3, 5.3 śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 2.2 suvarṣāḥ santu no varṣāḥ śaradaḥ śaṃ bhavantu na iti //
Ṛgveda
ṚV, 1, 10, 12.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
ṚV, 1, 10, 12.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
ṚV, 1, 90, 8.2 mādhvīr gāvo bhavantu naḥ //
ṚV, 5, 2, 6.2 brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu //
ṚV, 5, 51, 12.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //
ṚV, 5, 83, 7.2 dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ //
ṚV, 6, 16, 47.2 te te bhavantūkṣaṇa ṛṣabhāso vaśā uta //
ṚV, 6, 51, 11.2 suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ //
ṚV, 6, 52, 9.2 sumṛᄆīkā bhavantu naḥ //
ṚV, 7, 17, 5.1 vaṃsva viśvā vāryāṇi pracetaḥ satyā bhavantv āśiṣo no adya //
ṚV, 7, 35, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ //
ṚV, 7, 35, 7.2 śaṃ naḥ svarūṇām mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ //
ṚV, 7, 35, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu /
ṚV, 7, 35, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
ṚV, 7, 35, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
ṚV, 7, 35, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
ṚV, 7, 35, 11.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
ṚV, 7, 35, 12.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
ṚV, 7, 35, 12.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
ṚV, 7, 38, 7.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
ṚV, 7, 50, 4.2 tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu //
ṚV, 7, 50, 4.2 tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu //
ṚV, 8, 27, 14.2 te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ //
ṚV, 10, 9, 4.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
ṚV, 10, 18, 12.2 te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra //
ṚV, 10, 35, 13.1 viśve adya maruto viśva ūtī viśve bhavantv agnayaḥ sam iddhāḥ /
ṚV, 10, 67, 11.2 paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṃ viśvaminve //
ṚV, 10, 103, 11.2 asmākaṃ vīrā uttare bhavantv asmāṁ u devā avatā haveṣu //
ṚV, 10, 128, 9.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān /
Ṛgvedakhilāni
ṚVKh, 2, 8, 3.1 anamīvā bhavantv aghnyā su san garbho vi mocatu /
ṚVKh, 2, 8, 4.2 usrā bhavantu no mayo bahvīr goṣṭhe ghṛtācyaḥ //
Avadānaśataka
AvŚat, 17, 1.7 rājāha alpotsukā bhavantu bhavantaḥ vayam atra kālajñā bhaviṣyāma iti //
Mahābhārata
MBh, 1, 87, 15.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 3.2 tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 5.3 ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu //
MBh, 1, 98, 17.31 yadyasti ced dhanaṃ sarvaṃ vṛthābhogā bhavantu tāḥ /
MBh, 1, 98, 17.32 akīrtiḥ parivādaśca nityakālaṃ bhavantu vai /
MBh, 3, 193, 23.3 lokāḥ svasthā bhavantvadya tasmin vinihate 'sure //
MBh, 3, 292, 11.2 āgamāś ca tathā putra bhavantvadrohacetasaḥ //
MBh, 4, 9, 14.3 paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha //
MBh, 4, 13, 12.1 tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini /
MBh, 4, 33, 20.2 gatimanto bhavantvadya sarve viṣayavāsinaḥ //
MBh, 4, 55, 6.2 prekṣakāḥ kuravaḥ sarve bhavantu sahasainikāḥ //
MBh, 5, 7, 17.1 te vā yudhi durādharṣā bhavantvekasya sainikāḥ /
MBh, 5, 71, 36.2 yodhāśca sarve kṛtaniśramāste bhavantu hastyaśvaratheṣu yattāḥ /
MBh, 5, 117, 13.1 pūrṇānyevaṃ śatānyaṣṭau turagāṇāṃ bhavantu te /
MBh, 5, 148, 15.1 prayacchantu ca te rājyam anīśāste bhavantu ca /
MBh, 6, 117, 20.2 pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ //
MBh, 8, 64, 23.2 vrajantu śeṣāḥ svapurāṇi pārthivā nivṛttavairāś ca bhavantu sainikāḥ //
MBh, 9, 52, 14.1 te svargabhājo rājendra bhavantviti mahāmate /
MBh, 12, 119, 18.1 nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ /
MBh, 12, 333, 18.2 bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ //
MBh, 13, 46, 9.2 paricaryānnasaṃskārāstadāyattā bhavantu vaḥ //
MBh, 13, 144, 20.3 bhavantu satkṛtānīti pūrvam eva pracoditaḥ //
Rāmāyaṇa
Rām, Bā, 46, 3.2 marutāṃ sapta saptānāṃ sthānapālā bhavantv ime //
Rām, Yu, 55, 57.2 vimocite vānarapārthive ca bhavantu hṛṣṭāḥ plavagāḥ samagrāḥ //
Rām, Yu, 112, 17.2 bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ //
Rām, Utt, 4, 13.1 rakṣāma iti yair uktaṃ rākṣasāste bhavantu vaḥ /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 94, 15.2 sanāthā viṣṇunā devā bhavantu vigatajvarāḥ //
Bodhicaryāvatāra
BoCA, 10, 7.2 sarobhirudyāmasarojagandhairbhavantu hṛdyāḥ narakapradeśāḥ //
BoCA, 10, 8.2 bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ //
BoCA, 10, 17.2 bhavantu sukhinaḥ pretā yathottarakurau narāḥ //
BoCA, 10, 18.1 saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /
BoCA, 10, 21.2 udvignāśca nirudvegā dhṛtimanto bhavantu ca //
BoCA, 10, 28.1 bhavantvakṣayakośāśca yāvan naganagañjavat /
BoCA, 10, 29.1 alpaujasaśca ye sattvāste bhavantu mahaujasaḥ /
BoCA, 10, 29.2 bhavantu rūpasampannā ye virūpāstapasvinaḥ //
BoCA, 10, 30.2 prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca //
BoCA, 10, 33.1 aprameyāyuṣaścaiva sarvasattvā bhavantu te /
BoCA, 10, 34.1 ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca /
BoCA, 10, 40.1 śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām /
BoCA, 10, 40.2 bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ //
BoCA, 10, 44.2 bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā //
BoCA, 10, 46.2 bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ //
BoCA, 10, 50.1 pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 78.2 śokajāny aśruvārīṇi bhavantv ānandajāni naḥ //
BKŚS, 15, 16.2 rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantv iti //
Divyāvadāna
Divyāv, 2, 248.0 pūrṇāni vā bhavantu mā vā //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 17, 345.1 rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu //
Divyāv, 17, 351.1 rājā mūrdhātaḥ kathayati ete 'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu //
Divyāv, 17, 358.1 rājā kathayati mālādhārā devāḥ purojavā me bhavantu //
Divyāv, 17, 365.1 rājñā abhihitaṃ sadāmattā eva me devāḥ purojavā bhavantu //
Harivaṃśa
HV, 9, 58.2 lokāḥ svasthā bhavantv adya tasmin vinihate tvayā //
Liṅgapurāṇa
LiPur, 1, 36, 73.2 dhvastā bhavantu devena viṣṇunā ca samanvitāḥ //
LiPur, 1, 102, 46.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
LiPur, 2, 1, 53.2 ananyadevatābhaktāḥ sādhyā devā bhavantvime //
Matsyapurāṇa
MPur, 1, 1.2 bhavantu vighnabhaṅgāya bhavasya caraṇāmbujāḥ //
MPur, 7, 61.2 avadhyā nūnamete vai tasmāddevā bhavantviti //
MPur, 7, 62.2 maruto nāma te nāmnā bhavantu makhabhāginaḥ //
MPur, 23, 18.2 pratyakṣameva bhoktāro bhavantu mama mandire //
MPur, 42, 3.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu /
MPur, 42, 5.3 nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu //
MPur, 93, 51.3 pradyumnaścāniruddhaśca bhavantu vijayāya te //
Nāṭyaśāstra
NāṭŚ, 3, 89.2 pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 81.0 te bhavantu teṣām //
Suśrutasaṃhitā
Su, Śār., 10, 26.2 bhavantu subhage nityaṃ bālasya balavṛddhaye //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.36 anubhūyamāneṣu pṛthivyādiṣvanubhavasiddhā bhavantvavivekitvādayaḥ /
Sūryaśataka
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
Tantrākhyāyikā
TAkhy, 2, 315.1 bhogā īdṛśo me bhavantu //
Viṣṇupurāṇa
ViPur, 1, 15, 64.1 bhavantu patayaḥ ślāghyā mama janmani janmani /
ViPur, 3, 11, 52.2 prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu //
ViPur, 3, 11, 53.2 tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu //
ViPur, 3, 11, 55.2 tṛptyarthamannaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu //
ViPur, 5, 37, 18.2 tvayā sanāthāstridaśā bhavantu tridive sadā //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 28.2 pāṣaṇḍinas te bhavantu sacchāstraparipanthinaḥ //
BhāgPur, 4, 7, 5.2 bhavantv adhvaryavaś cānye bastaśmaśrur bhṛgur bhavet //
Bhāratamañjarī
BhāMañj, 11, 80.2 akāṇḍe mā bhavantvete lokāḥ pralayabhāginaḥ //
Garuḍapurāṇa
GarPur, 1, 130, 5.1 sarve bhavantu saphalā mama kāmāḥ samantataḥ /
Kathāsaritsāgara
KSS, 4, 2, 190.1 nāgā bhavantu me bhakṣyā iti so 'pi harestataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 180.2 susthā bhavantu kṛṣakā dhanadhānyasamṛddhibhiḥ //
KṛṣiPar, 1, 203.2 susthā bhavantu kṛṣakā dhanadhānyasamanvitāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
Rasaratnasamuccaya
RRS, 3, 11.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
Rasārṇava
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
Skandapurāṇa
SkPur, 13, 45.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
SkPur, 25, 51.3 mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 1.0 abhinavā nūtanā bhānavīyā bhānavaḥ sāvitrā raśmayo vo yuṣmabhyaṃ vibhūtyai samṛddhyai bhūyāsurbhavantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 1.0 mārtaṇḍasya bhānorabhīśavo dīdhitayo vo yuṣmākamaśubhabhide'kalyāṇavināśāya bhavantu jāyantām //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 83.1 tīrthaṃ mannāmakaṃ bhūyāt snātāḥ siddhā bhavantu vai /
GokPurS, 8, 83.3 siddhir bhavatu te cātra snātāḥ siddhā bhavantu vai //
Haribhaktivilāsa
HBhVil, 2, 123.1 pradyumnaś cāniruddhaś ca bhavantu vibhavāya te /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 9.3 bhavantu mama patnyastāstvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 103, 77.3 mama putrā bhavantveva harirudrapitāmahāḥ //