Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 2.0 tad ūrdhvam udasarpat tā ūrū abhavatām //
Aitareyabrāhmaṇa
AB, 4, 27, 10.0 tato vai dyāvāpṛthivī abhavatāṃ na dyāvāntarikṣān nāntarikṣād bhūmiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 3.6 tataḥ patiś ca patnī cābhavatām /
Jaiminīyabrāhmaṇa
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
Kāṭhakasaṃhitā
KS, 12, 10, 26.0 tasya yan nasto 'mucyata tau siṃhā abhavatām //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 47.0 yā uttamā āstāṃ tau yamaśvā abhavatāṃ ye 'dhare ta ūrṇāvābhayaḥ //
MS, 2, 4, 1, 26.0 yad ito 'mucyata tau siṃhā abhavatām //
MS, 3, 16, 5, 17.1 ye aprathetām amitebhir ojobhir ye pratiṣṭhe abhavatāṃ vasūnām /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 6.1 tau divyau śvānāv abhavatām /
TB, 2, 2, 3, 1.5 tau pūrvapakṣaś cāparapakṣaś cābhavatām /
TB, 3, 1, 5, 13.4 tato vai tau śrotrasvināv abadhirāv abhavatām /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 4, 6, 7, 7.5 evaṃ hi sayujāvabhavatām //
ŚBM, 4, 6, 7, 8.5 evaṃ hi sayujāvabhavatām //
ŚBM, 10, 4, 1, 5.6 tāv ekaṃ rūpam ubhāv abhavatām //
Mahābhārata
MBh, 3, 104, 8.1 tasya bhārye tvabhavatāṃ rūpayauvanadarpite /
MBh, 7, 120, 71.2 prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 36.1 tayor abhavatāṃ putrau mātṛnāmasanāmakau /
Matsyapurāṇa
MPur, 24, 54.2 yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 44.2 tābhyāṃ tayor abhavatāṃ mṛkaṇḍaḥ prāṇa eva ca //