Occurrences

Daśakumāracarita
Vaiśeṣikasūtravṛtti
Bhāratamañjarī
Kathāsaritsāgara

Daśakumāracarita
DKCar, 2, 4, 49.0 bālaśca kila śūdrakāvasthe tvayyāryadāsyavasthāyāṃ mayyudabhūt //
DKCar, 2, 4, 51.0 sa tu tasyāṃ kāntimatyavasthāyāmadyodabhūt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
Bhāratamañjarī
BhāMañj, 7, 59.2 ghoro halahalāśabdaḥ sainyānāmudabhūtkṣaṇam //
BhāMañj, 8, 112.2 udabhūccaṇḍagāṇḍīvadhvanirāghaṭṭitāmbaraḥ //
BhāMañj, 19, 14.1 tāmrāṅgulidalātpāṇikamalādudabhūttataḥ /
Kathāsaritsāgara
KSS, 1, 2, 34.1 tiṣṭhatos tatra ca tayor udabhūn murajadhvaniḥ /
KSS, 1, 2, 68.2 gaganādevam udabhūd aśarīrā sarasvatī //
KSS, 1, 6, 20.2 iti tatkālam udabhūd antarikṣāt sarasvatī //
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 2, 1, 70.1 ity antarikṣād udabhūt tasmin kāle sarasvatī /
KSS, 2, 2, 94.2 ākranda udabhūttatra śrīdattahṛdayajvaraḥ //
KSS, 2, 2, 214.2 iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā //
KSS, 2, 3, 78.2 bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ //
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 3, 98.2 udabhūdguhacandrasya puruṣo vahnimadhyataḥ //
KSS, 5, 2, 108.2 iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ //
KSS, 5, 3, 109.2 tumulaścodabhūt tasminn ākrando rājamandire //
KSS, 5, 3, 258.2 śaktideve ca gaganād udabhūt tatra bhāratī //